SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ या० - वृनौ ६॥ काकगृधाहिरूपैश्व, लोहतुण्डैर्वलान्वितैः । विनिकृष्टाक्षिजिह्नात्रा, विचेष्टते महीतले ॥ ९ ॥ प्राणोपक्रमणैघरिदुःखैवंविधैरपि । आयुष्यक्षपिते | नैव, म्रियन्ते दुःखभागिनः ॥ १० ॥ शरीरमन्यज्जीवोऽन्य, ईदर्शी' मतिमादधत् । छिन्द्वि देहे ममत्वं त्वं, जीव ! दुखकरं परम् ॥११॥ इति ध्यायन्नयं सम्यक् स सेहे तं परीपहम् । निश्यस्यामेव तत्पीतशोणितो दिवमासदत् ॥१२॥ इत्थं महर्षिभिः मह्यमथाचेलपरीसहः । देशाद्यैस्तुद्यमानोऽपि न चेलं प्रार्थयेन्मुनिः ॥ १३॥ उक्तं च पंचमिः स्थानैराद्यन्त्यजिननाथयोः । अचलत्वं वरं तत्र, प्रागल्या प्रत्युपेक्षणा ॥१४॥ रूपं विश्वासपात्रं च तपश्चानुमतं भवेत् । लाघवं च विना भारं भूरिश्चेन्द्रियनिग्रहः ॥ १५ ॥ यदत्पचेलकत्वं तु, तद्धि धम्मंहितं मतम् । अग्न्याद्यारम्भविरतेस्तत् संयमफलं यतः ॥१६॥ अथालदुष्टान्तः पुरे दशपुरे सोमदेवो नाम द्विजोऽभवत् । तत्पत्नी रुद्रसांमाख्या, सामाख्या स्वशीलतः ||१|| सुरक्षितगुणः पुत्रोऽभूत्तयोरार्यरक्षितः । प्रथमोऽथापरोऽफल्गुवचनः फल्गुरक्षितः ॥ २ ॥ यज्जानाति पिता तत्र तदध्यष्टार्यरक्षितः । तदुध्वं पुनरध्येतुं, पाटलीपुत्रमभ्यगात् ॥ ३ ॥ तत्राधीत्य सुधीविद्यास्थानान्येष चतुर्दश । पुनर्दशपुरं प्राप, दिशादर्शकविश्रुतः ॥ ४॥ म राजविंदितः स्वं तद्राज्ञे। ऽज्ञापयदागमम् । अथोच्छ्रितपताकं तन्नृपः पुरमचीकरत् ॥ ५ ॥ सद्यः संमुखभागत्य तं सत्कृत्य च गौरवात् । तस्य द्विजन-नाग्रस्यापहारं शासने ददौ ||६|| स्तुतिव्रतैरिव स्तूयमानोऽथ स घनैर्जनैः । सिन्धुरस्कन्धमाह्य, निजं सदनमासदत् ||३|| तत्रापि तस्य बाह्याभ्यन्तरा चास्ति सभा वरा । उभे अपि हि कल्याणवेदिकाकलशायते ||८|| म बाह्यसंसदासीनो, जनस्यार्थ प्रतीच्छति । वयस्यान् स्वजनांश्चापि तत्राऽ प्रयातान् निरीक्षते ॥ ९ ॥ तस्य भूजानिवत्पूजां जनाः परिजनो व्यधात् । चतुष्पदाष्टापदाद्यैर्गृहं तस्य च पूरितम् ॥१०॥ स दध्यौ दृश्यते नाम्वा, मध्येण्यं गतस्तथा । ननाम मातरं प्रोचे, तया च स्वागतं सुत । ॥ ११ ॥ उदासीनाभिव प्रेक्ष्य, जननीं स पुनर्जगी । मातः ! किं नाभवत्तुष्टिः ?, तुष्टेऽपि नगरेऽत्र वः ॥ १२ ॥ चतुर्दशमहाविद्यास्थानाध्ययनतो मया । विस्मापितं पुरं सर्व, राजराजसभान्वितम् ॥१३॥ अम्बा प्राह कथं पुत्र !, मम तुष्टिः प्रजायताम् ? । यदधीतं त्वया तद्धि, सत्त्वसङ्घातघातकम् ||१४|| भवो भवति दीर्घोऽस्मात् तस्मात्तुष्याम्यहं कथम् ? । दृष्टिवादं पठित्वा किं भवानस्ति समागतः ? ॥१५॥ स दध्यौ स कियान् भावी, तत् पठाम्येनमप्यहम् । यथा तुष्यति माता मे, तोषितेन जनेन किम् ? ॥ १६ ॥ ध्यात्वेत्युवाच कृत्राम्ब !, दृष्टिवादः स पठ्यते ? । सा प्राह परमा श्राद्धी, श्रीजिनेन्द्रस्य अचले सोमदेवः ॥ ११६॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy