SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्री स्मीतिभापिभिः ॥३६॥ मलिनं तलिनं जीणं, विभ्राणां च शुचा सिवीम् । धूलीधूसरसर्वागां, वीक्ष्य तां स व्यचिन्तयत् ॥३७॥ अहा प्रव्रज्या अहमधन्योऽस्म्यकृत्यकृत्यविधायक: । अम्बा दुःखार्णवे स्वं च, भवे पातक्यपायतम् ।।३८।। किंच चित्ते जिनस्याज्ञा, चरित्रं च ममदृशम् । श्रीप्रद्यु- असमंजसमीदृग ही, विसंवदति दूरतः ।।३९। भवभूमीभृतः साक्षाद्गवाक्षादवतीर्य सः । आजगाम समां भूमिमध्यक्षां समतामिव ॥४०॥ न्मीयवृत्ती जनन्याः सज्जनन्यायान्निपपात च पादयोः । सगद्गदमिदं चाह, बाष्पप्लुतविलोचनः ॥४१॥ मातः! पातकिनां धुर्योऽनार्योऽस्मि कुलपांशन: 10 जनन्या ॥११५॥ मातुरष्यर्तिकर्ता च, कुपुत्रोऽर्हन्नयस्तव ॥४२॥ प्रेक्ष्योपलब्धचैतन्या, पुत्रमाश्वस्तमानसा । अभूबालकजालं च, दूरतस्तदपासरत् ॥४३॥ अकष्टयाऽनया पृष्टः, पुत्रो मातुरनातुरः । यथा तथा कथां स्वस्य, कथयामास सप्रथाम् ॥४४।। अम्बा सम्बोध्य तं प्राह, गृहाण त्वं पुनर्बतम् । क्षतततया वत्स ! भवमेव भ्रमिष्यसि ॥४५॥ स प्राह पापकहिमसहः संयमार्जने । परं करोम्यनशनं, नाशनं पापकर्मणाम् ।।४६।। अम्बा ४ प्राह भवत्वेवं, मा त्वं भूत्वा त्वसंयमी । तुच्छेन भोगसौख्येन, भूरि दुःखं समाजय ॥४७॥ किंस्विद्वह्निप्रबेशोऽपि, वरं न व्रतभंजनम् । वरं मृत्युः rol सुशीलस्य, दुःशीलस्य न जीवितम् ।।४८।। हित्वा सर्वस सावा, कृतदुष्कृतनिन्दनः । क्षमयित्वा च सत्त्वानि, चतुःशरणमाश्रितः ॥४९॥ । 18 संत्यज्य सकलं संगे, स्मरन् पंचनमस्क्रियाम् । सर्वाहारपरीहारविशुद्धध्यानवानयम् ॥५०॥ स्थित्वा शिलायां तप्तायां, पादपोपगमेन च । शिक्षणाद् व्यलीयतोष्णेन, मृदुलो नबनीतषत् ॥५१॥ विशेषकम् ॥ जगाम त्रिदशं धाम, यथा पश्चात् स सोढवान् । उष्णः सह्यस्तथा धन्यैरन्यैरपि परीषहः ।।५२॥ " शीतकाले शीतं उष्णकाले उष्णं वर्षासु देशमशकसम्भव इति तत्परीषहदृष्टान्तः,- आसीच्चम्पाधिराजस्य, जितशत्रुनरेशितुः । सुतः श्रमणभद्राख्यो, युवराजो महामनाः ॥१|| गुरोः श्रीधर्मघोषस्यान्तिके धर्म निशम्य सः । निर्बिण्णकामभोगः सन्, परिव्रज्यामुपाददे ॥२॥ सश्रुतश्च ससत्त्वश्चैकत्वयोग्यो गुरोर्गिरा । एकाकित्वविहारस्य, प्रतिमां प्रतिपन्नवान् ॥३॥ अन्येद्युः शरदायेषु, यत्रास्तमितवासकृत् । अटव्यामत्ययन् सत्वं, दधत् प्रतिमया स्थितः ॥४॥ स तत्र मशकैः खाद्यमानः प्रवखेदनः । न प्रमार्जयति स्मैतानन्यतो न जगाम च ॥५॥ दध्यौ चेदं कियद् दुःखमितोऽनन्तगुणं यतः । नरकेषु परायत्तैरसह्यमपि सह्यते ॥६॥ तथाहि फेरुरूपैस्तैकचित्रकरूपिभिः । आक्षेप्य Mol भक्षितस्नायु, भक्ष्यंते रुधिरोक्षिताः ॥७॥ श्वरूपैः कालरूपैश्च, नारका भयविह्वलाः । खंडशः प्रविलुप्यन्ते, सततं शबलादिभिः ।।८।lo) ॥११५ 6
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy