________________
प्रव्रज्या
श्री एवंविध निदाऽसी, सुकुभाश्शरीरक- पवमानश्च तापेन, वेरूद्ममधोऽपि च ॥११॥ शरीरेण मुखेनैव, मनसा स तृषाकुल: 1 धिष्ण्ये इप्नेड Jd वातायनच्छायामनपायामुपागमत् ॥१२॥ तत्रस्थं तं च वाताय, बातायनमधिधिता । प्रिया धनाढ्यवणिजः, प्रेक्षत प्रोपितप्रिया ॥१३॥
हन्यः श्रीप्रद्य- सुकुमारशरीरं तमुद्दामनवयौवनम् । समीक्ष्य साभिलाषा सा, प्रेष्यां प्रेष्य समाहवयत् ॥१४॥ समायातः स मायातः, प्रोषितप्रियया तया । न्मीयवृत्तौ । पृष्टः किं याचसे? तेन, प्रोचे भिक्षामिति स्फुटम् ॥१५॥ सा दध्यौ येन कायँ स्याद्, गृह्णीयादामिषेण तम् । यतः कृत्यमकृत्यं वा,
कुर्यादामिषयन्त्रितः ॥१६॥ विचिन्त्येति समुत्थाय, चानीय गृहमध्यतः । चित्तप्रमोदकास्तस्य, मोदका ददिरे तया ॥१७॥ निरीक्ष्य स्निग्धया ॥११४॥
दृष्ट्या, प्रोक्तश्चेति स दुष्करम् । किं त्वया व्रतमग्राहि ?, स प्राह सुखहेतवे ||१८|| तया प्रोचे मया साद', भोगान् भुंक्ष्वानुरक्तया । इयं कष्टक्रिया कस्मात्, कठिनाङ्गजनोचिता? ॥१९॥ प्रव्रज्यामपि कुर्यास्त्वमतो बयसि पश्चिमे । अकाल इव सिद्धान्ताध्यायः सा नाधुनोचिता ॥२०॥ उष्णभग्नस्तयेत्युक्तः, स सुधासितया गिरा | खिद्यमानो व्रते सद्यः, प्रत्यपद्यत तद्वचः ॥२१॥ तदुणी च सुरूपा च, विदग्धा सस्पृहापि च । चतुरस्यापि नो कस्य, धैर्यध्वंसाय जायते ? ॥२२।। दृष्टा हरति या चित्तं, चित्रलेप्याश्यमग्यपि । नारी नराणां सा हन्त, किमुच्येत सचेतना? ॥२३।। भोगानथ स भुञानस्तया भावानुरक्तया । गतं काल न जानाति, दोगुन्दक इबामरः ॥२४॥ इतः प्रतीक्ष्यमाणो
ऽपि, तमवीक्ष्य व्रती चिरम् । उपाश्रयमुपायातः, कथयामास तद्गुरोः ॥२५॥ गुरुणाऽपि हि सर्वत्र, साधून प्रेष्य गवेषितः । न तु दृष्टोMऽभवत्तथ्यं, पुरेऽनश्यत्कुमारकः ॥२६॥ यतिनी तस्य माताऽथ, सुतोदन्तमजानती । अतिमोहेन वैकल्यं, प्राप तापवती हृदि ॥२७॥ हा-2 जहन्नयाहन्नयेति, विलापकलिताऽथ सा । परितो बालजालेन, वेष्टितां भ्रष्टचेष्टिता ॥२८॥ उपहासपरैर्दुष्टैरनुकम्पापरैः परैः । वीक्ष्यमाणा • त्रिकेऽभ्राम्यच्चतुष्के चत्वरेऽपि च ।।२९॥ यं यं पश्यति तं तं च, सुदती परिपृच्छति । अर्हन्नयस्त्वया क्वापि, किं महात्मन् ! निरीक्षितः ?
॥३०॥ आपतन्तं च सहसा, निजेन तनुजन्मना | समानक्यसं प्रेक्ष्याहन्नयोऽसीत्यभाष्यत ॥३१॥ दृष्ट्यौ च प्रमदं नायं, स्यादतो विषसाद च । । । इति तस्याः सुतान्वेषे, व्यतीयविषयाः समाः ॥३२॥ आईन्लयं सुतं सिले, दधती दधती शुभम् । अईलयवशस्मार-सापस्मारवशाऽभवत्