________________
अथ शीतपरीषहः- पुरे राजगृहे थेोचिच्चत्कार. सहशातिगः । गिजः सुहृदः श्रीमद्भद्रबाहोतं ललुः, ॥१॥ ते चाधीतश्रुताः व्रज्या० 0 सत्त्ववन्तश्च बलशालिनः । एकाकित्वप्रतिमया, विहरन्तः क्रमात् पुनः ॥२॥ पुरे राजगृहेऽभ्येयुः, शीतकालोऽन्यदाऽस्ति च । द्विधा श्रीप्रधु
बह्निशिखानां यो, दत्ते सौभाग्यमद्भुतम् ||३|| वादयन्तो दन्तवीणां, वेषमानवपुर्तताः । प्रेक्षणीयक्षणं यस्मिन् पुरस्कृर्वति निर्धनाः ।।४।। नीयवृत्ती यत्र वा क्षेत्रानां वजं बालः प्रवालप्रतिमान्यदात् । हीणानामधनांहीणामहिस्फोटैटहदस्फुत् ॥५॥ (स्तनापपीडमाश्लिष्टा) (दीप्तांगारशकट्यो
२ऽत्र) जाड्योच्छेदनिबन्धनम् । हसन्तीव प्रिया यत्र, दूरीकर्तुं न शक्यते ।। ६ ।। नश्यन्ति पक्षबन्तोऽपि, शीतमातमारिताः । शुष्यन्ति हिमपातेन, ॥११३॥
कुमुदालिवनानि च ॥७|| एवं बिधे हिमत्तौ ते, तृतीय पहरे दिवः । भिक्षां भोजनमाधाय, न्यवर्त्तन्त ततः पुरात् ।।८।। अमीषां चायमाचारश्वरमा यत्र पौरुषी । अवगाहेत तत्रैव, स्थेयं प्रतिमया स्थिरैः ॥९॥ पृथगृथगुपायाता, तेषां जाता स्वभावतः । वैभारादिगुहाद्वारे, तेन तत्रैव संस्थितः ॥१०॥ पुरोद्याने द्वितीयस्य, तदारादपरस्य च । चतुर्थस्य पुराभ्यर्णे, तत्र तत्र च ते स्थिताः ॥११॥ तेषु योऽद्रिगुहासन्नः, सन्नः शीतेन सोऽधिकम् । वपुषा वेषमानोऽपि, निर्वेपथुमनाः स ना ।।१२।। सहमानो महाशीतं, जातं पर्वतवाततः । मानशे
पोऽभवद्यामे, यामिन्याः पूर्व एव सः ॥१३॥ उद्यानस्थो द्वितीये चोद्यानासन्नस्तृतीयके । तुर्यस्तुर्येऽल्पं हि शीतं, पुरोपान्ते पुरोष्मणा ॥१४॥ foll सर्वेऽपि नित्यपर्वाणः, सुपर्वाणश्च तेऽभवन् । साधुभिस्तैर्यथा सोढं, सोढव्यमपरैस्तथा ॥१५॥
अथोष्णपरीषह:- गरीयस्यस्ति नगरी, तगरा नगराजिता । अर्हन्मित्राभिधस्तत्रागमच्च मुनिपुंगवः ॥१॥ तेन देशनया दसबोधो दत्ताभिधो दणिक् । ब्रतमादत्त दत्ताख्यभार्हन्नयपुत्रयुक् ॥२।। अर्हन्नयमहाकष्टसहनायं विदन्नपि । अन्नियं सुतं प्रेम्णा, न तं भ्रमयते । पिता ॥३॥ पुष्णाति प्रेमदृष्ट्याऽतिशयात् तं दसतिस्थितम् । तद्वांछितं पुरोभोज्ये, पश्चाद्भोज्ये च यच्छति ॥४॥ किमेष न समर्थोऽपि, भिक्षां भ्राम्यति शैक्षकः । इत्यप्रीतिभृतोऽप्यन्ये प्रोचुर्नाप्रीति भीतितः ॥५॥ दत्ते दिवं गतेऽन्येचुर्दधार क्षुल्लकः, शुचम् । द्वित्राणि A दासराण्यन्नमानीयानीय भोजितः ॥६॥ अथाबतारितो भिक्षाकृतेऽन्यमुनिना सह । वाढं तदा निदाघश्च, वर्ततेऽर्त्तिकरो नृणाम् ॥७॥ चाप
प्राप्यापि निस्तेजाः, सतेजाश्च वृषं चरत् । रविराख्याति शस्त्रेभ्यः, श्रेयः श्रेयस्करं परम् ।।८॥ रसानां शोषणे शूरः, सन्ध्यासन्धानवानिव ।। Ifoll अंगादप्यंगिनां स्वेदच्छद्मनाऽऽकृष्य शोषयेत् ।।९।। मर्षित्वा वह्मणो धर्षे, निर्धनः स्वजनो यथा । तापनिर्वापणं यत्र, कुरुते रोहणद्रुमः ॥१०॥10॥११३॥