________________
थी त्ययं तातोऽनशनी नाहरत्यत्तः । अलाभेऽपि हि नाहं तु, ग्रहीष्यामि फलादिकम् ।।१६।। तस्यैवं तिष्ठतो वर्षे, गते तनाध्वना पुनः । साधवरते शीते व्रिज्या० ० ममाजग्मुरवल्यां विजिहीर्षवः ॥१७|| तत्पृष्टः क्षुल्लकः प्राह, भिक्षालाभोऽन्तरे करात् । देवीभूतेन तेन स्यादनुकम्पा कृताऽस्य तू ॥१८roll
वणिक श्रीप्रद्य- ध्यात्वेति मुनिभिर्गत्वा, तत्करङ्क निरीक्षितम् । करण र विनियति, नीतः मोऽथ सहैव तैः ॥१९॥ यथा सोऽनशनी क्षुल्लः, यद्वा
चतुष्कम् पीयवृत्ती मच्चित्तवर्जक: आद्यं परीषहं सोढवन्तौ सधस्तथाऽपरैः ॥२०॥
R अथ द्वितीयः- अवन्त्यां धनभित्राख्यः, श्रेष्ठी सहजधर्मधीः । प्रवज्या जगृहे सार्द्ध, सुतेन धनशर्मणा ॥१॥ एकदा मनयस्ते तु.. ५११२॥
विहरतो महीतले । प्रत्येलकाख्यनगरं, भोजनार्ध्व प्रतस्थिरे ॥२॥ क्षुल्लस्तृष्णाभिभूतश्च, स समेति शनैः शनैः । स्नेहेन तत्पिता: न्य, म हि पश्चादुपैति च ॥३॥ पुर:स्थितेषु सर्वेषु, गच्छत्यपरसाधुषु । पथि वीक्ष्य नदीमेकां, पितोचेऽम्बु पियाधुना ॥४॥ प्रायश्चित्तं पुनः पश्चाद्, गृहणीयाः स तु नेच्छति । श्रोतः पिता समुत्तीर्य, दध्यावपसराम्यहम् ।।५।। मदीयशंकया नैप, पयः पास्यति पुत्रकः । ध्यात्वेत्वयं रहम्यस्थान्नदीं मोऽपि समागतम् ॥६॥ तृषाऽधिनाधितो दध्यौ, विधाय जलमंजलौ । किं पिबाम्यथवा पीते, स्याद् व्रतस्य जलांजलिः ॥७॥
एकत्रोदकबिन्दी थे, प्रज्ञप्ता जन्तवा जिनैः । अपि सर्षपमात्रास्ते, जम्बूद्वीपे न मान्ति यत् ।।८। जलं यत्र वनं तत्र, यत्र तत्तत्र चानिलः । LO बह्निवायू सहायौ च, त्रमाः प्रत्यक्षतः पुनः ॥९॥ परस्य प्राणितेनाहं, रक्षन् प्राणितमात्मनः । किं प्राणिष्यामि कल्पान्तं ?, प्राणित्राणं ततो
वरम् ॥१०॥ ध्यात्वेति जलमुत्सृज्य, तटिनीतटमागतः । त्यागादिवाऽस्वतस्यैष (म्बुनः सैष) मृतस्त्रिदशतामगात् ॥११॥ प्रयुक्तादधिरागत्य, स्वगात्रेऽनुप्रविश्य च । तातमन्वागमत्तं चायान्तं वीक्ष्यापरोऽचलत् ॥१२॥ विज्ञाय त्रिदशस्तच्च, वनं द्वादशयोजनम् । विचक्ने गोकुलान्युच्चैर्मुनीनामनुकम्पया ॥१३॥ तेषां यतां शमेशानां, निर्जरः पश्चिमे व्रजे । एकां व्यस्मारयत् स्वस्य, ज्ञापनायैव वेष्टिकाम् ॥१४॥ तत्रायातौ मुनी द्वौ चापश्यतां कांस्यपीतले । वेष्टिका केवला, नैव, गोकुलं कुलसंकुलम् ॥१५॥ तदीयाख्यानतो मुख्यैर्दिव्यशक्तिर्विचारिता तातवर्ज च देवेन, वन्दिता मुनयोऽपरे ।।१६॥ पृष्टश्चावन्दने हेतुं, स प्राहाम्बु पिबेत्ययम् । वदन् मां नरके-ऽझैप्सीन्महाव्रतविलोपतः ॥१७॥ मया तु न निपीतं तन्, मृत्वा तत् त्रिदशोऽभवम् । गिराऽस्य तु भवो मे स्यान्न बन्दे पितरं ततः ॥१८॥ इत्युक्त्वा स ययौ देवो, विजहुर्मुनयोऽन्यतः । इत्थमेष विषोढव्यः, पिपासायाः परीसहः ॥१९॥
10 ॥११२॥