SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्री व्रज्या 168चरता तेजमा तयोः । चैतन्याच्चन्दना ज्ञात्वोपाश्रयेऽस्तं जगाम तु ||७०|| पाठऽथ तस्मिन्नाश्रयजन्नकालमदभव । बात भीनवन. oll समुत्तस्थी मृगावती ॥७२॥ ततो गुरतमं भीतोभयथा सा यथा तथा । त्वरितांपाश्रयं यातापालब्धा चन्दनार्यया ॥७३॥ कूलान ! मकल ! बीप्रद्यु- स्थातुं, युक्तं ते न बहिर्निशि । चन्दनापादयोर्मग्ना, स्वागसाऽक्षमयत्ततः ॥७४॥ गृह्णती मृदु तत्पादौ, निन्दंती च स्वदुष्कृतम् । अवाप यवृत्ती Lo केवलज्ञानं, निरागाः श्रीमृगावती ॥७५|| संवाहनाप्तनिद्रायाश्चन्दनायाः कराम्बुजम् । उद्दधे चन्दनाऽवाचत्कुतोऽचालि कररचया ? ७६॥ सा प्राहाहिभयादूचे, चन्दनाऽथ फणी कथम् | ध्वान्ते दृष्टस्तया प्रोक्तं, केवलज्ञानदीपतः ॥७७॥ केवल्याशातनामन्तुं, निन्दंती चन्दना १११॥ निजम् । घातिकर्मक्षयात् सद्यः, केवलज्ञानमासदत् ॥७८॥ अथ क्षुधापिपासादयो द्वाविंशतिः परीपहाः सोढव्या इति द्वितीयतृतीयपादयोपरि दृष्टान्तः, परीपहेषु प्रथम क्षुधापरीषहस्तत्सहने हस्तिमित्रदृष्टान्तः, उज्जयिन्यां गृहपतिर्हस्तिमित्राभिधोऽभवत् । तस्य चातिप्रिया भार्या, हस्तिभूतिः सुतोऽस्ति च ४ fol || पुत्रे बालेऽस्य वनिता, शूलेन सहसा मृता । वैराग्यवानयं चित्ते, संसारासारता दधौ ॥२॥ सूरि प्रबोधकं प्राप्य, सपुत्रो व्रतमाददे । ज्ञातद्विविधशिक्षः स, गीतार्थत्वमशिथियत् ।।३।। अन्यदोज्जयिनीपुर्याः, प्रस्थितः साधुभिः सह । पुरे भोजकटे गंतुमस्ति चारण्यमध्वनि ॥४॥ 0 चरणत्राणहीनोऽयं, चरणत्राणवानपि । कीलेन चरणे विद्धे, नाभूत् संचरणक्षमः ॥५॥ भणिताः माधवस्तेन, यूयं निस्सरताटवेः । आहारपरिहारं तु, निराकारं करोम्यहम् ॥६॥ ते प्रोचुर्मा विधाः खेदं, वहिष्यामः क्रमाद्यम् । ग्लानभक्तिर्जिनेनोक्ता, स्वदर्शनसमा यतः ॥७॥ स प्राहेवमिदं किन्तु, कालप्राप्तोऽधुनाऽस्मि यत् । किं मदहनकष्टेन, सन्तापश्चापि मोह्यताम् ॥८॥ उक्त्वेति क्षमयित्वा च, साधून्निर्बन्धतोऽवदत् । स्थातुमत्र न युक्तं वो, भयव्यूहघने वने ॥९|| प्रेष्य साधूनयं तस्थावेकत्र गिरिगहवरे । बलान्निन्ये च तैः पुत्रायियासन् पितृमोहतः ॥१०॥ तान् विश्वास्यागतः पित्रा, प्रोचे चार न ते कृतम् । ममेव क्षुधया मृत्युभविता भवतोऽपि यत् ॥११॥ स प्रोवाधास्तु यत्तद्वा, मया स्थेयं तवान्तिके | साधुः समाधिना नाधिरपि मृत्वा सुरोऽभवत् ॥१२॥ विबुध्यावधिना गात्रं, तदेवानुप्रविश्य सः । पुत्रानुकम्पया प्राह, भिक्षस्व क्वेति सोऽवदत् ? ॥१३॥ सुरः प्राह भ्रमाव्यग्रो, न्यग्रोधादिद्ववासिनः । जना दास्यन्ति ते तेन, गत्वा ते धर्मलाभिताः ॥१४॥ सालङ्कारः करो द्रुभ्यो, निर्गत्यास्मै प्रयच्छति । भिक्षां प्रतिदिनं चैवं, गृह्णन् शैक्षः स्थितः स तु ।।१५।। ऋजुत्वाद्वे
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy