SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ की श्रीवीरेऽभ्यागतेऽथ मृगावती । निर्गत्यैत्य निगतंका, बन्दित्वेशानमाश्रयत् ||४६॥ पुरीरोधं विरोधं च, विमुच्याहत् प्रभावतः । प्रद्याताऽपि विनय या समागत्य, प्रभं नत्वा न्यविक्षत ||४७|| तदा भव्योपकाराय, देशनां तन्वति प्रभी । धन्नी कोऽपि समागत्य, पप्रच्छ मनसा प्रभम ॥४८॥ MCN चन्दना पद्य- प्रभुणोक्तो गिरा पृच्छ, या सा सा सेति सोऽवदत् । या सा सा सेति च स्वाम्युत्तरे पप्रच्छ गौतमः ।।४९॥ इदं प्रश्नोत्तरं कीदृग् ? नाथ : १६ वृनम् वत्तौ || नाथोऽप्यथावदत् । चम्पायां स्वर्णकारोऽभूद्यां यां कन्यां स चेक्षत ॥५०॥ स्वर्णपंचशी दवा, कान्तां तां तां व्युवाह सः । इत्थं पंचशतीमेष, महेलानाममेलयत ॥५१॥ गृहवप्रवदेतासां, वासोकांसि विधाप्य सः । एकद्वारे च तत्राभूदीयालुाभिकः स्वयम् ॥५२॥ बारकस्त्री विना पण नान्याः, श्रृंगारिफ्यस्तदाज्ञया । स्त्रियामत्यर्थगृद्धस्य, तस्यैवं यान्ति वासराः ॥५३॥ नीतो भोक्तुं गृहे क्वापि, महे सख्या बलादयम् । तत्पल्योऽथ व्यधुः सर्वाः, स्नानभूषां विलेपनम् ॥५४॥ सज्जकज्जलताम्बूलाः, सर्वाभरणभूषिताः । विलोकयन्त्यो बक्त्राणि, ५ तस्थुर्दपणपाणयः ॥५५॥ स्वर्णकृत्तास्तथा प्रेक्ष्य, निहत्यका व्यसु व्यधात् । पराभिर्दर्पणैरेवाहत्य स्वोऽभिहतः पतिः ॥५६॥ सानुतापास्ततो गेहं, देहं प्रज्वाल्य ता मृताः । मर्त्यत्वे बर्तते चौर्यात्, सैकोना पंचशत्यपि ॥५७॥ स्त्री तु पूर्वहता रारगृहे पुत्रतयाऽजनि । पंचाब्देऽस्मिन् । ४४ स्वर्णकारजोवो जज्ञे च पुत्रिका ।।५८॥ सशब्द सा तदाऽरोदीद्, भ्राताऽस्या बालधारकः । गुह्ये पस्पर्श तत्कालं, निवृत्ता रोदितादसी ॥५९॥ पितृभ्यां स तथा कुर्वन्, दृष्टो निष्कासितो गृहात् । मिलितस्तस्करैर्जाता, पूर्णा पञ्चशती च सा ॥६॥ आबाल्याद् बन्धुकी ग्राम, कापि तस्य foll स्वसा गता। ग्रामो भग्नः स ते स्तेनैउधृता भार्या कृता च सा ॥६१॥ तैश्च तत्कृपयाऽऽनिन्येऽन्याऽपि चौर्याय तेषु तु । गतेषु बञ्चयित्वा तामृर्नु । | कूपे शठाऽक्षिपत् ॥६२॥ पृष्ठा लैः रागतैः सोचे, स्वस्त्रीमपि न रक्षथ । द्विजोऽध्यायदथो किंनु, स्वसा माऽसौ ? यदीदृशा ।।६३।। ततोऽत्रैत्य हृदा- | पृच्छत्, सन्देहं स्वसृलज्जया गिरा पृच्छेति च प्रोक्तोऽस्माभिर्गुप्तगिराऽवदत् ॥६४॥ या सा सा सेत्यथास्माभिर्दत्तमुत्तरमप्यदः । इत्थं जना विनट्यन्ते, विषयैर्धातकैरिव ॥६५॥ श्रुत्वेति चौरः संविग्नः, समादाय व्रतं सुधीः । पल्लीं गत्वा निजान् सर्वाश्चौरान्-प्रावाजयच्च सः ॥६६॥ मृगावती प्रमुं प्राह, प्रद्योतानुज्ञया व्रतम् । ग्रहीष्ये पुत्रमुन्यस्य, पुण्याधिकृतमासदत् ॥६७॥ विहृत्यान्यत्र वीरस्तु, कौशाम्ब्यां यावदाययौ । ४ महिष्योऽष्ट व्रतं चकः, प्रद्योतप्रभुसाक्षिकम् ॥६८॥ मृगावत्यादयः सर्वाः, श्रीवीरस्वामिनार्पिताः । चन्दनायाः प्रवर्तिन्याः, सामाचारी
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy