SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ De श्री यन्नाम्नाऽभ्येति पत्रकः । स चित्रयति यक्षं च, प्रयाति च यमालयम् ॥२०॥ युग्मम् || कौशाम्ब्यां चित्रकृच्चित्रकौशलार्थमुपागतः । प्रव्रज्या० MO तत्रास्थाच्चित्रकृवृद्धागृहे एकसुताचिंते ॥२१॥ तत्सूनुपत्रिकाऽऽकृष्टा, कुमार्या वृद्धया श्रुता । सुदन्ती तां निवार्यासी, परोपकृतिधीर्ययो श्रीप्रद्यु- ॥२२॥ कृत्वा षष्ठं पवित्रगिवस्त्रचित्रकरः स च । गन्धाधिवासितैर्नव्यवर्णकैः कूर्चकैरपि ॥२३॥ पट्याऽष्टपुट्या संछन्नमुखाणचित्रयत् । मीयवृत्तौ HOJJ यक्षमक्षमयदक्षस्ततश्चैष कृतानतिः ॥२४।। स्वमागः क्षमयन्नुक्त्तो, देवेन वरहेतवे । प्रोवाच मा जनान् मार्षीः, प्रीतो देवोऽब्रवीदिति ॥२५॥ र तद्धि सिद्धं तब त्राणादिति यक्षोदितेऽवदत । दृष्टेऽशेऽपि यथारूपं, रूपं चित्रेऽस्तु मे ततः ॥२६॥ इत्यं लब्धवरो यक्षात्, कौशाम्वी स ॥१०९|| | समागतः । शतानीकः समादिक्षत् तदा चित्राय चित्रकान् ॥२७|| स्थानेषु च विभक्तेषु, स शुद्धान्तान्तिकस्थितः । दृष्ट्वाऽङ्गुष्ठं मृगावत्या, रूपं निरुपमं व्यधात् ॥२८॥ रूपस्योरौ मषीबिन्दुरुन्मृष्टोऽपि मुहुर्मुहुः । त्रिः पपात विमृश्याथ, तदवस्थमधारयत् ॥२९।। देव्या रूपात् तृपष्टो, उदो बिजोगतहागात् । नयागादिशन्नन्यैर्विज्ञप्तश्चित्रकारकैः ॥३०॥ देव ! यक्षप्रसादोऽयं, कुब्जिकास्यं ततो नृपः । अदर्शयद्यथावस्थं, तद्रूपं स लिलेव च ॥३१॥ तथापि च्छिन्नतजन्यंगुष्ठेऽमर्षी नृपं प्रति । यक्षमाराध्य सिद्धि तां, स लेभे बामपाणिना १४॥३२॥ ततो रूप मृगावत्याः, पटे न्यस्तमदर्शयत् । प्रद्योतस्यैष पप्रच्छ, तं केयं मनुजामरी? ॥३३।। स च प्राह शतानीकप्रिया सेयं मृगावती। राजा तं याचितुं दूतं, प्राहिणोदय तत्पतेः ॥३४॥ तथ्यं स स्वामिसंदिष्टं, वदन् दूतो गले धृतः । गत्वा न्यवेदयच् चक्रे, प्रद्योतश्च प्रयाणकम 8॥३५॥ तदागमनवाततिः, शतानीकेन धारिता । अपथ्याप्यस्य पथ्यावदतीसारं चकार सा ॥३६॥ परलोक गते भूपे, शीलरक्षाकृते मुश्रीः । [10]] प्रेषीत् मृगावती दूतमनुशिष्यास्य भूपतेः ॥३७॥ नत्वा गत्वा च स प्राह, प्रद्योतं यन्मृगावती । बदति त्वां शतानीकं, विना त्वं शरणं मम ।। ॥३८॥ किन्तु बालः सुतो मुक्तः, परैः परिभविष्यति । प्रद्योतः प्राह को नाम, धर्षयेत्तं ममाश्रितम् ? ॥३९॥ दूतो बूते तदेवैतदेव देव्याऽप्युदीर्यते । किन्तु दूरस्थमालस्थैः, क्षेत्र त्रातुं न शक्यते ॥४०॥ तदवन्तीष्टिकाभिस्त्वं, वप्रं कारय पूश्य । तृणधान्यैर्धनैः पूर्व, निर्वर्तय यथेहितम् ॥४१॥ चतुर्दशनृपानीकश्रेण्यानीतेष्टिकोत्करैः । प्राकार कारयित्वाऽथ, यथोक्तं सोऽकरोद् द्रुतम् ॥४२॥ ततो द्वारनिरोधेनाग्रहात्तस्य । विकर्मण: 1 अन्तर्निश्चलचित्ताऽस्थाद्योगिनीव मृगावती ॥४३॥ हंसवनिर्मले शालप्रभाजाले प्रसर्पति । प्रद्योतोऽजनि खद्योत, इव सन्नप्यसन्निव ॥४४॥ युद्धप्रबुद्धवैराग्या, चिने देवीत्यचिन्तयत् । भवाच्चास्माच्च मुच्येऽहं, न वीरस्वामिना विना ॥४५॥ तद्भावविजे BPS ॥१०॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy