________________
886
N१०८॥
All
श्री कर्तुमावामिहायाती, न सामान्योऽसि सर्वथा ।।१२१॥ तमुक्तवेति सुरावेती, नत्वा स्तुत्वा मुहुर्मुहुः । गतौ सनत्कुमारस्तु, स्वनाम्ना विनय प्रव्रज्या० 0 स्वर्गभासदत् ॥१२२।। इति पञ्चमगाथार्थः ।। अथ प्रव्रज्यादुष्करत्वं षष्ठगाथया विवृणोति -
चन्दना श्रीप्रद्यु- गुरकुलवासो य सया खुहापिवासाइया य सोढब्बा। बावीस ध परीसह तहेव उवसग्ग दवाई ॥६॥
नृत्तम् 30 न्मीयवृत्तौ ।
गुरुकुलबासश्च सदा, गुटकुलबासो हिं स्मारणावारणाप्रेरणाप्रतिप्रेरणाहेतुरिति तत्रैव दिनयः सम्भवति, ततो बिनयविधी माधुविषये आर्यचन्दना प्रवर्तनीविषये मृगावती च दृष्टान्तौ, तथाहि-स्वामिनः केवलज्ञानस्योत्पत्ती गीतमादिषु । एकादशसु शिष्येषु, त्रिपदीसूत्रवाक्यतः
१॥ मूत्रिताद्वादशांगेषु, लंभितेषु गणे शताम् । अपापापुरि शक्रेणानीतोपस्वामि चन्दना ||२।। (युग्मम्) मा च कन्याशतैर्युक्ता, तयैव foll प्रतिबोधितैः। दीक्षिता शिक्षिता सर्वमाचारं स्वामिना स्वयम् ॥३॥ श्राविकीव्रतिनीधर्मप्रवर्तकतया कृता । प्रवतिनीन्वे नाथेन,
कौशाम्ब्यामन्यदाऽगमत् ।।४।। कलापकम् । तत्रागतश्च चम्पायां, नि:स्वःश्वेतबकाभिधः । श्राविकाव्रतिनीवृन्दवृतां नृपतिवर्त्मनि ॥५॥ हित्वा ।
मुखासनाश्चादि, सम्मुखैमन्त्रिभिर्नृपः । समुत्थायापणेभ्यश्च, वन्द्यमानां महाजनैः ।।६।। ददर्श दर्शनीयां तां चन्दना दृष्टिनन्दनाम् । पप्रच्छ स्थबिरं १ चैक, केयं पूज्यपदद्वया ? ||७|| विशेषकम् ॥ स प्राह पुत्री चम्पेशदधिवाहनभूपतेः । श्रीवीरस्याद्यशिष्या च, स्वामिनः चन्दनाभिधा ।।८118
प्रवर्तिनीपदस्थाऽसौ, वसतौ याति बन्दितुम् । मुमुक्षूः त्रिपदीस्थैर्यसुस्थितं मुस्थितं गुरम्, ॥९॥ तदाकर्ण्य म तद्वृन्दमन्वितो गुरुमानमत् ।। बन्दित्वा चन्दना सूरीन्निजोपाश्रयमागमत् ॥१०॥ गुरप्रोक्तः स च प्रोचे, दृष्ट्वाऽमुं चन्दनागमम् । समेत्याहं थितः पूज्यपादान् कल्पद्रुमोषमान्
॥११॥ ज्ञानात्तमुचितं ज्ञात्वा, सूरिभिर्गुणभूरिभिः । स सितासितया वाचा, क्षैरेय्याऽपि च तर्णितः ॥१२॥ व्रतेच्छुः स व्रतं दत्त्वा, प्रहितः Mall माघुभिः सह । चन्दनोपाश्रयं तैश्च, विधिनाऽन्तः प्रवेशितः ॥१३॥ अभ्युत्थाय तया पीठे, निवेश्य च स वन्दितः तत्पुरश्चार्यिकानीतमासनं
नादृतं तया ॥१४|| उक्तं च किंच पूज्यानामागमः ? स व्यचिन्तयत् । अहो व्रतं यतोऽमुष्या, मय्यप्येवं विनीतता ॥१५॥ ध्यात्वे-४ त्याहादिशत्पूज्या, युष्मद्वार्तार्थमत्र माम् । आपृच्छ्य साधुभिः सार्द्ध, गतो धर्मे स्थिरोऽभवत् ॥१६॥ सतो वैमुख्यगान् कृत्वाऽधान्मदाँश्चन्दना fol
दमान् । यथा तथा च साध्वीनामन्यासामपि युज्यते ॥१७॥ इतः सुरप्रियो यक्षः, साकेतेऽस्ति स उत्सवे । चित्रितश्चित्रकृद्धाती, ग्रामघाती 10 त्वचित्रितः ॥१८॥ नश्यश्चित्रकृतां वर्गो, धृत्वा बध्वाऽवलग्नकैः । राजा तन्नामपत्रस्य, क्षिप्त्वा कुम्भेऽनुवत्सरम् ॥१९॥ कन्यकायां चकर्षत्यां, १०८॥