________________
तागणां भानूनव स्वभानुभिः ॥१५॥ गतेऽस्मिंस्विदिवं तब, दवे देवदिवातिः । प्राचुर्यकारणं पृष्टकोजमा प्राताम् प्रति ॥५६॥ गन्यता प्रव्रज्या
loh पूर्वस्मिस्तपत्त मुदुम्तपम् । आचामाम्लबन्द्धमानं, तत्प्रभायोऽयमद्भुतः ॥१७॥ पुनः पृष्टः सुरैः कोऽपि, सम्प्रत्यरित पगं नमः । तेजी श्रीप्रद्यु- पश्चिति?, ततः प्रोवाच वासवः ।।९८॥ चक्री सनत्कुमारोऽस्ति, यादृग रूपेण तेजसा । तादृशः कोऽपि नैवास्ति, नरेवधि सुरेवपि ॥१९॥ पीयबत्ती 10 ततप्रत्ययार्थद्वो देवी, भूत्वा भुदेवरूपिणी । श्रीमत्सनत्कुमारस्य, द्वा:स्थानागत्य चोचतु: ॥१०॥ द्विजावायां समायाती, चक्रिरूपं
निरूपितुम् । दूरदेशान्तगदेतच्चक्रिणे त्वं निवेदय ॥१०१॥ तदानीं कृतसा 'गाभ्यंगं तेन च चक्रिणम् । विज्ञप्य तौ समानीतौ, समीपे ॥१०॥
चक्रवर्तिनः ॥१०२॥ रूपमप्रतिरूपं तत्, तस्य ताभ्यां निरूप्य च । धुतौ मौली निषेद्धं वा, रूपं नरसुरद्वये ॥१.३॥ उक्तं च देव ! रूपं ते, ४ प्रसिद्धरधिकं धुवम् । कृतार्थी सर्वथाऽप्यावां, लोचने सफले च नौ ॥१०४॥ चक्री प्राह द्युतिः का मे, लावण्येऽभ्यंगभंगुरे ? स्नातस्य काव्यबद् दृश्य, सालंकारं वपुर्मम ॥१०५॥ तौ विसृज्य कृतस्कारः, कपिलानत्यभूषणः । साडा सरोकारसिंहासनासीनः सभास्थितः ॥१०६॥ अभितो वारनारीभिर्दूयमानप्रकीर्णकः 1 तावाकार्य द्विजन्मानौ, निजरूपमदर्शयत् ।।१०७॥ तौ तन्निध्याय विध्यातदीपचन्मलिनाननौ । जातो रूपविरूपत्वप्रतिरूपबशादिय ॥१०८। अध्यायतां मदानन्यानपि धीमान् करोति न । विशेषतस्तु रूपेण, जराक्षुद्रोगनाशिना ३१०९॥ चक्रिणा ४ चिन्तयन्तौ च, पृष्टौ वैवर्ण्यकारणम् । शक्रस्तुति रूजाक्रान्ति, देहस्याख्याय स्वर्गतौ ॥११०॥ चक्री न्यस्य सुतं राज्ये, विनयन्धरसूरितः । गृहीत्वा व्रतमन्यत्र, बिजहार महातपाः ॥१११॥ पुरमन्तःपुरं मन्त्रिमण्डलं चापि पृष्ठतः । पण्मासीममुना सार्द्ध, परिभ्रम्य न्यवर्तत ११२॥ स षष्ठपारणेऽभुक्त, छागीतकं सचीनकम् । तेन तस्याभवत् सप्स, वेदनाः खेदनायिकाः ॥११३॥ कच्छूशोषज्वरश्वासाचिकुक्ष्यक्षिवे-0 दनाः । सप्तवर्षशती सप्ताधिसेहेऽसौ महामुनिः ॥११४॥ सहमानस्य तस्यान्यानुपसर्गान्, परीषहान् । लब्धयो विविधा जातास्ता नैवोपजिजीव १ सः ॥११५॥ पुनर्निष्प्रतिकर्मत्वप्रशंसां शक्रनिर्मिताम् । श्रुत्वा सुरौ परीक्षार्थ, भिषगुरूपौ समागतौ ॥११६॥ तावूचतुर्मुनि स्वामिन्नाघांस निजकभेषजैः । चिकित्सको चिकित्सावश्चिकित्सां तद्विधाः पय ॥११७॥ मुनिराह द्विधारोगा, द्रव्यभावविभेदतः । भावरोगहरौ तच्चेबुवां तन्मां चिकित्सताम् ॥११८॥ द्रव्यरोगहरौ घेत्तद्गलत्पामा ममांगुलिम् । पश्यलं श्लेष्मजस्पर्शस्वर्णवर्णीकृतां मया ॥११९॥ तदेहश्यामले रोगैस्तपःस्वर्णकशाश्मनि । प्रतिभाति स्म रेखेव, जातरूपनिभांगुली ॥१२॥ तौ तद्वीक्ष्योचतुः शक्रार्थवादात्त्वत्परीक्षणम् ।
॥१०७||
8