SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्री पूर्व भाग्यप्रदनानामष्टानां तिथियापित ॥७० !! शालाभिः पर्म टेण्यिक्षेणाक्षेपि मोऽन्यतः । प्रबुद्धः मोधमालोक्यारुहस्तं ममभूमिकम् पम्पि प्रवज्या foljin७१॥ मुदती गुदतीमका, तत्र प्रेक्ष्य मम प्रियः । तामुवाच किमेका त्वं?, का च? कम्माच्च गदिपि ? |॥७२॥ मोचे माकेन भूपालमुगष्ट्रम्य 10 मनकुन थीप्रद्यु- 8 मुनाऽस्म्यहम् । मुनन्दा नाम दत्ता चाश्वसेननृपसूनवे ॥७२॥ पित्रा मनत्कुमागय, हृत्वा विद्याधरण तु । मुक्ताऽग्म्यत्र गतश्चैष, न जाने किं चरि न्मीयवृत्ती करिष्यति ? ॥७३|| युग्मम् || कौग्योऽस्मीति मा भेषीरित्युक्त्वा तां मुहत्तव । वज्रवेग प्रियाचौर, हन्ति स्माशनिवेगजम् ।।७४॥ ततः मुनन्दा 22 स्त्रीरत्न, प्रागवतवनि (जन) बेदितम् । उपयमऽश्वसेनाङ्गजनि नितसम्मदम् ॥७५॥ वज्रवेगवमा मन्ध्यावली वने मुमेव च । भ्रातृघाती ॥१०॥ पतिर्भावीति ज्ञान्बा ज्ञानिनो बचः ।।७६।। जनको बज्रवेगम्याशनिवेगोऽथ मत्प्रियम् । अभ्यर्पणयदम्यादाद्विद्यां मन्ध्यावली तदा ॥७७।। तत्कालसिद्धविद्योऽयं, विद्याभुजबलार्जितः । युयुधेऽशनिवेगेन, भानुवेगादिभिर्वृतः ॥७८|| चिरं युद्ध्वा च चक्रणाशनिबगशिरोऽच्छिदत् ।। त्वन्मित्रेऽतः मुर्मुक्ता, पुष्पवृष्टिः पपात च ॥७९॥ वैतात्याद्री तता नीत्वा, चण्डवगादिकैर्नृपः । चक्रे खचरक्रित्वाभिपेकोऽस्य विवेकिनः imilial०॥ वन्दित्वा पूजयित्वा च, प्रतिमाः शाश्वतार्हताम् । क्रीडार्थमत्रायाताऽयं, मिलितश्च भवानिति ।।८१॥ प्रबुन्द्रोऽथ कुमारस्तं, वैताढ्यं l ४. सममानयत् । तेनापि तत्रायातेन, चक्रे चैत्येषु वन्दना ||८२|| ततः मखेचरः सान्तःपुरोऽसौ हस्तिनापुरे । ममं महन्द्रिसिंहेन, समायातो ऽश्चमेनभूः ।।८।। पिता राज्ये प्रमादेन, स्थापयित्वा निजाङ्गजम् । राजर्षेः सुव्रतात् सम्यग्भवात्तार्यग्रहीव्रतम् ॥८४॥ राजा सनत्कुमारोऽथ, सुहृदं सौहदाश्रयः । महेन्द्रसिंह सेनाधिपतित्वेऽतिष्ठिपन्मुदा ॥८५॥ चक्ररत्ने समुत्पन्ने, स पट्खण्डमसाधयत् । दशवर्षसहस्त्या सौ, वर्ष 0 भरतनामकम् ।।८६।। सम्पूर्णचक्रवर्तित्ववैभवः स्वपुरान्तिके । सनत्कुमारनामासौ, तुर्यश्चक्री समाययौ ।।८७॥ सौधर्मेन्द्रस्ततस्तस्मै, श्रीदेनाप्रे- 10/ षयन्मुदा । चामरे कुण्डले देवदूष्ये द्वे पादुके अपि ||८८॥ हारोडुमाला श्वेतातपत्रं च मुकुटं मणीन् । सपादपीठं पंचास्यपीठं भूरि च भूर्यपि W८९॥ प्रवृत्तऽप्सरसां नृत्ते, कलं गायति तुम्बरौ । चक्रोश उत्सवप्रीतो, धनदेन प्रवेशितः ॥९०॥ नृपैः समस्तैरभ्येत्य, कृते द्वादशवार्षिके । प चक्रिणश्चक्रवर्तित्वाभिषेकस्य महोत्सवे ॥९॥ तव प्राग्जन्ममित्रस्य, शक्रेण प्रेष्य मामिह । उत्सवो विवधे श्रीवस्तमित्युक्त्वा तिरोदधे ॥१२॥ युग्मम् ॥ दधे सनत्कुमारस्य, लक्ष्या रूपेण तेजसा । सौभाग्येन च भाग्मेन, न कोऽपि प्रतिरूपताम् ॥१३॥ एकदा च सधाया .. See
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy