________________
."
.
sपमृत्युर्ने त्रयोरभूत् ॥४३॥ ततो महेन्द्रसिंहेन, महानिर्बन्धतो नृपः । निन्ये सुतवियोगात्तों, व्यावृत्य नगरं प्रति ॥४४॥ स्वयं TO नृपमनुज्ञाप्यानुमित्रं सांध्यरागवत् । महेन्द्रसिंहः कान्तारं, द्वीपान्तरभिवाविशत् ॥४५॥ अशरण्येष्वरण्येषु, निविडाद्रिषु वादिपु । निम्नगासु
मुर्गासु, बभ्राम सुहृदः कृते ॥४६॥ न शीतं शीतकालस्य, नोष्णमुष्णागमस्य च । नाम्बु चाम्बुदकालस्यानलस्योऽयं व्यजीगणत् ॥४७॥ महेन्द्रसिंहः 10 सर्वत्र, मित्रमेवं विलोकयन् । संसारसारासारवैराससार सरः सरन् ।।४८॥ पद्मिनीनिलयं स्वच्छफलदैः परिवारितम् । समित्रमिव तद्वीक्ष्य,
तापं तत्याज वर्त्मजम् ॥४९॥ तच्चातिथेयमातिथ्यमस्य चक्रे फलैर्जलैः । अर्जितं सर्वसामान्यं, धनं धान्यं सरश्च सन् ॥५०॥ तरीतुमिव दुःखाब्धिमारूढस्यास्य संवरम् । दक्षिणेनेक्षणेनोच्चैः, पस्पन्दे बाहुनाऽपि च ॥५१॥ ततो हर्षसमुत्कर्षरोमहर्षः पुरो ब्रजन् । बेणुवीणाध्वनिस्फीतं, संगीतमशृणोदसौ ॥५२॥ ददर्श दर्शनीयांगमृगाक्षिमध्यवर्तिनम् । कण्ठपीठलुठद्धार, सादरं सुहृदं निजम् ॥१३॥ दूरादुद्दण्डमुद्दण्डपणाम सूत्रयन्नयम । समुत्थाय कुमारेण, सहर्ष परिषस्वजे ॥५४॥ तयोर्मिलितयोः कालाद्वारम्भोधरयोरिख । स्नेह | युक्त्तिरभूद् व्यक्त्या, बापमुष्णं विमुंचतः ।।५५।। प्राग्वृत्तं तेन पृष्टश्च, कुमारः कथने प्रियाम् । आदिश्य च कुलमतिसंज्ञां शेते स्म कैतवात्
५६॥ साऽप्याह च तुरंगणापहृतस्तव सुहृदः । द्वितीयेऽह्नि श्रमेणाश्वः, स च निश्चेष्टतां गतः ॥५७॥ मुक्तः सख्यादथोत्तीर्य, मुक्तः IO प्राणैरपि क्षणात् । राजापथ्यकृतः प्रार्थ्यः, प्राणनाशो यथा तथा ।।५८॥ आर्यपुत्रोऽपि मूर्छालः, सुप्तस्ततले क्षणम् 1 तदधिष्ठातृयक्षे-1101
णाम्यागतोऽयं महापुमान् !५९।। बिचायत्ति जलैः सिक्तः, प्रबुद्धः पायितः पयः । ऊचे कस्त्वं कुतश्चैतत्, पयः पीयूषसोदरम् ? ॥६॥ युग्मम् । स प्राहेत्रमहं यक्षः, पथश्रान्तस्य ते कृते । सत्कृपो मानसे मानिन् !, मानसमढौकयं पयः ॥६१॥ त्वत्सखा प्राह दाहाय, बहवोऽपि दवा इव । सन्ति शान्त्यै पुनस्तस्य, भयानेको घनाघनः ॥६२॥ तापस्त्वेष ममात्यन्तं, मानसेऽमानसेवनात् । शान्तिं यास्यति तत्त्वं मां, नय तत्र नयाध्वग ! ॥६३॥ ततः पुण्यजनेनामुं, नीतं पुण्यजनोत्तमम् । कैलासे मानसांतः स्थ, धृत्वा तापमपाहरत् ॥६४॥ यावदुत्तरति स्नात्वा, तावत् प्राग्जन्मवैरिणा । वीक्ष्यासिताक्षयक्षेण, क्रोधतो योधितश्चिरम् ॥६६॥ युद्ध्वा चिरं च ते सख्या, वज्रसारण मुष्टिना । हतः प्रहतदर्पः
स, गतोऽथ धृतमत्सरः ॥६७।। ततस्त्वदीयमित्रस्योपरिष्टात्तुष्टितः कृता । पुष्पवृष्टिश्च दृष्टिश्च, सुरस्त्रीभिर्विकस्वरा ॥६८॥ तदा च भानुदेliol गस्य, विद्याधरपतेः सुताः अष्टमङ्यास्तमभ्यर्थ्य, निन्थिरे नगरं निजम् ॥६९।। तासां च पितृदत्तानां, प्राणिग्रहमयं व्यधात् ।
3e