________________
गोपितगोप्यांगं, कृमिका कलेवरम् । वीक्ष्य क्षोणिपतिर्दध्या, विवेकसदृशं हृदि ॥१८॥ कुलं शीलं यशः पुण्य, यत्कृते सर्वमुज्झितम् । प्रवच्या Moll तस्या एतच्छरीरस्य, परिणामोऽयमीदृशः ।।१९।। मलमूत्रनिधानेऽत्र, गात्रेऽसृविनगन्धिनि । तत्तच्छुद्धिरमध्येऽस्मिन्, मेध्यबुद्धिर्मया कृता 10 दाकरन
॥२०॥ अबिक्रमेण कामस्य, जयेऽपयशमा जने । स्वं नामापि मयाऽनर्थकारिणाऽनर्थकं कृतम् ॥२१॥ यथेदं नश्वरं देहं, तथेदमपि निश्चितम् । १ मनल्कमान 0 तदस्य लाभं गृहणामि, कर्मनिर्मूलकं व्रतम् ॥२२॥ ध्यात्वेति म व्रती सूरेः, सुव्रताद् दुग्तपं तपः । तप्त्वा सनत्कुमारेऽभूत्, कल्पे देवा कथा
महर्धिकः ॥२३॥ ततो रत्नपुरे जातो, जिनधर्माभिधो वणिक् । नागदत्तस्त्वभूद् भ्रान्त्वा, भवसिंहपुर द्विजः ॥२४॥ स त्रिदण्डयग्निशम्माग्यो, द्विमासक्षपणती । रामा र नरेन, सभापति मन्तितः ॥२५॥ तत्रैव जिनधर्म स, वीक्ष्य तद्विद् द्विधा वदत् । भोजनं भाजनं न्यस्य, कुबे पृष्ठेऽस्य नान्यथा ॥२६॥ हृदयं जिनधर्मस्य, जिनधर्मेण वासितम् ! राजाऽऽज्ञयाऽप्यतः प्राप पृष्ठं तम्यान्यतीर्थिकः ॥२७॥
तप्तपायसपात्रेणादाहि पृष्ठं न हृत्पुनः । तत्पृष्टेऽस्योढता तेन, छर्विनतु मुखच्छविः ॥२८॥ गत्वाऽऽश्रयमयं संघचैत्यपूजां विधाय च । Im व्रतमादाय शैलाग्रे, कायोत्सर्गेण तस्थिवान् ।।२९॥ पृष्ठमांसादिभिबैध्यिमानोऽपि निश्चलः । पूर्णायुरिन्द्रः सौधर्म, जिनधर्मोऽजनिष्ट सः ४॥३०॥ स त्रिदण्डी तु मृत्वाऽस्य, यानमैरावणोऽजति । ततश्चयुतो भवं भ्रान्त्वा, सिताक्षो गुहाकोऽभवत् ॥३१॥ इतश्च जम्बूद्वीपस्याभरणे | कुरुनीवृति । इहास्ति हस्तिनापुरं, पुरं सुरपुरप्रभम् ॥३२॥ रम्यश्च सेत इत्याख्याख्यातस्तत्राभवन् नृपः । सहदेवी महादेवी, चास्य देवीव
रूपतः ॥३३॥ तत्कुक्षौ जिनधर्मस्य, जीवः सौधर्मकल्पतः । चतुर्दशमहास्वप्नसूचितः समवासरत् ॥३४|| कालेऽसूत सुतं सा तु, महेनाथ 10 महीयसा । सनत्कुमार इत्याख्यामस्य ख्यातां पिताऽतनोत् ॥३५॥ मूर्तो मनोरथः पित्रोरयं सूनुरबर्द्धत । कुशल: कलयामास, क्रमशः 109 १२ सकलाः कलाः ॥३६॥ स सुभूभुलतावासनं प्राप्तश्च यौवनम् । मैत्री महेन्द्रसिंहेन, कालिन्दीसूरजेन च ॥३७॥ स च
सार्द्धकचत्वारिंशद्धनुस्तनुमानभृत् । अद्वैतरूपस्वर्णाभः, सर्वलक्षणलक्षितः ॥३८॥ अन्यदा मकरन्दाख्योद्याने मित्रेण संयुतः । गतो रन्तुं । वसन्तेऽसौ, वसन्तेनेव हृन्मयः ॥३९॥ तदा चाश्वपतिप्रलप्राभृताश्ववजान्नृपः । नाम्ना जलधिकल्लोलमश्वं प्रैषीत् सुतोचितम् ॥४०॥
त्यक्तक्रीडः समारोहत् कुमारस्तं हयं यत् । चलाचलनमात्रेणोत्प्लुत्य दूरं गतः स तु ॥४१॥ चलन् सनत्कुमारोऽथ, निरुणद्धि यथा Mat यथा । शिक्षायां विपरीतोऽश्वः, स धावति तथा तथा ॥४२॥ अन्वयासीत् कुमाराश्वमश्वसेनोऽश्वसेनया । तदा चपात्यया सत्या Mo४
68Q8