________________
प्रद्युवृत्ती
जावज्जीवममजणमणवरयं भूमिसयणमुदृिढ । केसुद्धरणं च तहा निष्पडिकम्मत्तणमपुवं ॥५॥ ज्या० । यावज्जीवं अमज्जन-अस्नान, उद्दिष्टमिति द्वितीयपदगतं चतुर्वपि पदेषु योज्यते, यदुक्तमुक्तया पूज्यीहरिभद्रगुगर्मया । 0
8 ममरादित्यसंक्षपे, साधुस्नानोज्झनक्षणे ॥१॥ कृते स्नाने क्षणं शौचं, गगमानौ च चेतसि | स्त्रीजनप्रार्थनीयत्वं, ब्रह्मचर्यस्य दूषणम् ॥२॥ घातो
जलस्थजीवानामन्यसत्त्वविबाधनम् । क्षीरक्षालनमंगारे, इवाज्ञानप्रकाशनम् ॥३॥ अस्नाने तु न दोषास्ते, मत्वेति मुनिपुंगवैः । वयं म्नानं ०३॥
मतः सिशिवधूतंगासाहै: चा लव भूमिशयनमुद्दिष्टं, न तु पल्यंकादिशयनं, केशोद्धरणं च, तथा निष्प्रतिकर्मत्वं अपूर्व, ४ विशिष्टमित्यर्थः, समासतो गाथार्थः, ब्यासार्थस्तु निष्प्रतिकर्मत्वे श्रीसनत्कुमारचक्रवर्तिमुनिशुदाहियते, तथाहि-श्रियं कांचन विभ्राणे,
श्रीकांचनपुरेऽभवत् । श्रीविक्रमयशोव्याप्तः श्रीविक्रमयशा नृपः ॥१॥ अन्तःपुरपुरन्ध्योऽस्य, सन्ति पंचशतीमिताः । स चिक्रीड समं ४ तार्भिवशाभिरिव वारणः ॥२॥ तत्रेभ्यो नागदत्तोऽस्ति, तस्य लोकोत्तराकृतिः । विष्णोः श्रीरिव विष्णुश्रीः, प्रिया प्राणप्रियाऽस्ति च ॥३॥ साऽन्यदा दृग्गवाक्षेण, प्रविश्य नृपद्गृहम् । विवेकादीनि रत्नानि, चिरत्नान्यप्यपाहरत् ॥४॥ ज्ञात्वा दस्युमुदास्यैना, न्यास्थदन्तःपुरे तृपः । foll बद्धा च बाहुपाशेनामुंचन्नात्तरसामपि ॥५॥ तामेव पीडयन्नंगे, रक्षत्यन्याः स वीरसूः । राज्ञः संवननं चौरनिग्रहश्च यतो नयः ॥६॥ निजप्रियावियोगार्त्तिग्रहग्रस्तोऽन्यचेतनः । उन्मत्तो नागदत्तोऽभूदत्तदुःखो नरेन्दुना ॥७॥ चतुष्के चत्वरे मार्गे, द्विपथे च चतुष्पथे । वैष्णवो र विष्णुवद्विष्णुश्रियमेकाममस्त सः ॥८॥ तामेव हृदये बिभ्रद्बहिरन्तश्च सन्ततम् । न कांचनपुराधीशो, मेने कांचन किंचन ॥९॥ प्राणेशवरापहारिण्यास्तस्याः प्राणापहारकम् । निर्ममुः कार्मणं राजपल्योऽन्याः कामनिष्ठुराः ||१०|| कार्मणेन मृतामेतामजानन् मोहमोहितः ।
कुपतिः कुपितां जानन्नङ्लिग्नश्चटून्यधात् ॥११॥ चटुभिः पटुभिल्पैिरजल्पंतीभिमामयम् । अंके कृतां (त्वा) क्षमाभर्ता, (निजावस्था) * कृपालीको न्यवेदयत् ॥१२॥ तद्वीक्ष्य सोऽन्यतो निन्ये, मन्त्रव्याजेन मन्त्रिभिः । विष्णुश्रियः शरीरं तु, भुजिष्यैः प्रेषितं बहिः ॥१३॥
मन्त्रिभिर्मन्त्रयित्वाऽसौ, वासवेश्मन्युपागतः । तया हीनं तु तद्वीक्ष्य, हा हतोऽस्मीति मूच्छितः ॥१४॥ अग्रे विष्णुश्रिया छिन्नचैतन्यं मूर्छयाऽथ तम् । शोच्यशोच्यमशोचन्त, सचिवाः शुचिबुद्धयः ॥१५॥ चन्दनादिहृता मृा, यदा स प्राह मन्त्रिणः । यत्र क्वापि प्रिया मेऽस्ति, o, ततोऽप्यानीय दीयताम् ॥१६॥ इयमत्रोपविष्टाऽस्ति, वदभिः सचिवैरपि । द्विदिन्यनन्तरं निन्ये, नृपः कुणपसन्निधौ ॥१७॥ तदा- 10 ॥१०॥