________________
Sea
धनावहः । गृहं नीत्त्वाऽथ मूलाया, भूजिष्यत्वेन चार्पयत् ॥३०९।। तस्याः शीलन वाचा च, शैत्यादाप्यायितः पिता । तां मुतां चन्दनेत्यूचे, प्रवज्या
मूला तस्यास्तु शंकते ॥३१०॥ बाला रूपवतीमेतां, श्रेष्ठी चेत्परिणष्यते । तदाऽहं निहता मूलान्मूला चिन्तयतीति च ॥३११॥ शुशुभे 0 दृष्करत्व १६ बर्हिबर्हामकेशी सा मृगलोचना । नवीनयोजनारम्भा, रम्भा, भुवमिवागता ||३१२॥ अन्यदाऽन्यपरीवारे, व्याकुले गृहकर्मभिः । वातायने च सनत्कुमार 0 सुप्तायां, मूलायां निद्रया बिना ॥३१३।। ग्रीष्मातापसन्तप्ते, प्ठिन्याथयमागते । स्वपितुश्चन्दना भक्त्या, पादशीचं व्यधादियम् ॥३१४॥ कथा तदा च कचभारोऽस्याः, श्रस्तो माऽऽोभवत्विति । श्रेष्टिना कम्बया धृत्वा, बन्दो मूला ददर्श तत् ॥३१५॥ ततोऽध्यायन् मयाऽध्यायि, यत्पूर्व तत्तथा धुवम् । श्रेष्ठिनश्चेष्टितं रपष्टं, पुत्रीत्वं छलनं परम् ॥३१६॥ मुण्डयित्वाऽक्षिपद् यंत्रे, निगडेन नियंत्रिताम् । दिनत्रये गते श्रेष्ठी, ज्ञात्वा तद्वहिरानयत् । ॥३१७|| क्षुधितायाः समास्याः, कुल्माषान् सूर्पकोणके । अगान्निगडभंगाय, लोहकारस्य हूतये ॥३१८॥ रुदत्यां जिन आयासीत्, पारणं कारितं तया । दिव्यानि पंच तत्रासन्, निगडौ नूपुरी वृतौ ॥३१९॥ मातृष्वसुगावत्या, मिलको बृष्टिमीप्सुकम् । निवार्य नृपति प्रादाद्धनं तत् श्रेष्ठिने मधा ॥३२०॥ नृपस्य चन्दना दत्ता, देवेन्द्रेण विभोरियम् । भाविनी प्रथमा शिष्येत्युक्त्वा स्वर्गमुपेयिवान् ॥३२१॥ तपो वीरविभोरेवं, पण्मासक्षपणं पुरा । साभिग्रहात्तु षण्मासी, न्यूनाऽभूत्पंचभिर्दिनैः ॥३२२॥ चतुर्मास्यो नबाभूवन्, त्रिमास्यौ द्वे बभूवतुः । सार्द्धद्विमासिके द्वे च, द्विमासक्षपणानि षट् ॥३२३॥ द्वे सार्द्धमासिके जाते, मासिकान्यर्कसंख्यया । पक्षा द्वासप्ततिश्चासन्, भद्रादिप्रतिमात्रयम् ||३२४॥ प्रतिमाश्चैकरात्रिक्यो, द्वादशाष्टमभक्ततः । एकोनत्रिंशदधिके, षष्ठानां द्वे शते मते ॥३२५॥ नित्यभक्तं चतुर्थ च, कदाचिदपि नाजनि । सर्वमेव तपःकर्म, जलहीनं प्रभारभूत् ॥३२६॥ जातं सैकोनपंचाशत्, पारणाहः शतत्रयम् । द्वादशाब्दी च पण्मासी, पक्षं छद्मस्थताऽजनि ॥३२७॥ एवं विहृत्य श्रीवीरः, समेत्य ऋजुपालिकाम् । नदीं तलेऽथ कंकेल्लेः, कृतषष्ठतपाः स्थितः ॥३२८॥ तत्रोत्कटासनस्थस्यातापनास्थस्य माधवे । प्रभोर्दशम्यां शुद्धायां, चन्द्रे हस्तोत्तरास्थिते ॥३२९॥ अपराह्ण चतुष्कर्मक्षयादजनि केवलम् । क्षणं जातं सुखं तत्र क्षणे नैरयिणामपि ॥३३०॥ सेन्द्रर्देवैः समागत्य, प्राकारत्रयमादधे । आद्यायां देशनायां
तु, प्रतिबोधो न कस्यचित् ॥३३१॥ मातंगनाम्ना कृतसन्निधानो, यक्षेण सिद्धायिकया च देव्या । श्रीवीरनाथो विजहार भव्याम्बुजप्रबोधे nol sम्बुजबन्धुबन्धुः ।। तुर्यद्वार इति तुर्यगाथार्थः ॥ अथ पुनरपि प्रव्रज्यादुष्करत्वमेव व्यनक्ति,
O १०२॥
28C00:00