________________
यवृत्ती
महावातन पातनम् । ततः संवर्त्तवातेन, चक्रवद् भ्रमणं परम् ॥२८३। मङ्गीतं वरदानं च, प्रतिगहमनेषणा । लोहमारसहस्रस्य, चक्रं शीर्षे च
चिक्षिपे ॥२८४॥ आजानु भगवानुया, मग्नोऽस्मिन् कृपापरः । निगहागेऽपि पण्मासीमुपसर्गान् शमोऽसहत् ॥२८५।। कुलकम् ।। म प्रद्यु
निविण्णः समागच्छन्, सौधर्मे शक्रताडितः । निजं निर्वाहयत्यायधिमानं सुगचले ॥२८६ ।। पण्मास्यन्ते प्रभूर्गत्वा, गोकुले पारणं व्यधात् । LO बत्मपालप्रसूदत्तपायसेनोजितेन तु ॥२८७॥ मजाते पारण चास्थ, विभुं वन्दितुमाययुः । मोख्यसंयमिकाः साववासनावासनाभृतः ॥२८८
वैशाल्यां पुरि मम्पूर्णचतुर्मासोपवासिना । प्रावृडेकादशी चक्रे, स्वामिना मिद्विगामिना ।।२८९॥ जीर्णश्रेष्ठी प्रभुं नित्यपारणाय न्यमन्त्रयत् । १०१॥
नबष्ठिगृह भापः, स्वामी चक्र तु पारणम् ।।२९०।। पंच दिव्यानि तत्रासन्नन्यता विहतो विभुः । श्रीपार्श्वनाथशिष्योऽत्र, केवली समवासरत् ॥२९॥ बन्दित्वाऽपृच्छि राज्ञाऽसौ, को धन्यः श्रेष्ठिनोर्द्वयोः ? । केवल्याह नवस्यास्य, वसुधारैहिकं फलम् ।।२९२॥ जीर्णो नाकर्णयिष्यच्चेत्, पारणादुन्दुभिध्वनिम् । कंवलं तन्मुहूर्तेनावाप्स्यद्याताऽच्युतेऽधुना ॥२९३॥ तत् श्रुत्वा बहवो बुद्धाः, शिशुमारपुरेऽन्यदा । कायोत्सर्गे स्थिते नाथे, चमरात्पतनं त्वभूत् ॥२९४|| कौशाम्ब्यामथ नाथोऽगाज्जगृहेऽभिग्रहं परम् । चतुर्की द्रव्यतो मापाः, कौशाम्बी क्षेत्रतः पुन: ।।२९५ कालती यामयुग्मे तु, भावतो गजनन्दना । प्रपन्ना दासतां मुण्डा, कुमारी गुदती तथा ॥२९६।। यन्त्रिताद्वियान्तःस्थदेहली षष्ठ(ल्यष्टम) पारणे । सूर्णकोणेन दत्ते चेत्ततोऽहं पारयामि तैः ॥२९७॥ विशेषकम् ॥ एवं साभिग्रहः कर्मक्षपणाय क्षमानिधिः । प्रतिधिष्ण्यं चरन् वीरः,
शीतरोचिरिबाययौ ॥२९८॥ तत्र राजा शतानीकस्तस्य राज्ञी मृगावती । परमश्राविका पुत्री, श्रीचेटकभहीभुजः ।।२९९॥ तस्य मन्त्री (0 सुगुप्तोऽस्ति, नन्दानाभास्य गेहिनी । स्नेहा नन्दामृगावत्याः, परमः समशीलयाः ॥३००॥ श्रेष्ठी धनावहश्चास्ति, स्वभावानुमानसः तस्य PR भार्याऽस्ति मूलाख्या, प्रतिकूला ऋजुष्वपि ॥३०१।। अन्यदा सचिवावासात्, प्रविश्य निस्मृते विभौ । ज्ञापितो नन्दया मन्त्री, मृगावत्या च
भूपतिः ॥३०२॥ तेन मन्त्री ममादिष्टः, शास्त्रज्ञास्तेन भाषिताः । अभिग्रहो न केनापि, ज्ञातस्तु प्रभुचेतसः ॥३०३॥ नौसैन्येन पुरा गदा, शतानीकनृपोऽगुणत् । चंपां तदाऽऽकुलेऽनेशत्तत्पतिर्दधिवाहनः ॥३०४।। यो यद् गृह्णाति यदूधृष्टे, उद्धृष्टे तच्चमूचरैः । चम्पा * मुषितमर्वस्वा, क्षणेनापि कृता भटेः ॥३०५।। तदौष्ट्रिकेण चैकेन, दधिवाहनगहिनी। धारण्याख्या समं पुत्र्या, वसुमत्या समाददे ॥३०६॥ तेTo नोक्तं पथि लोकाग्रे, भार्येयं मे सुतां पुनः । विक्रेप्ये सा तदाकर्ण्य, विदीर्णहृदया मृता ॥३०७|| कौशाम्ब्यां तेन विक्रीतां, सुतां लात्वा dिi