________________
४ शामने ॥१७॥ अप्येष दृष्टिवादाख्याक्षरार्थं ध्यातवानिति । दृष्टिवादो हि दृष्टीना, वादस्तन्नाम सुन्दरम् ॥१८॥ अध्यापयति चेNO कश्चित्तदध्याये तमप्यहम् । दृष्टिबादं कृतेऽस्मिंश्च, जनन्यपि च तुष्यति ॥१९॥ ध्यात्वेति सोऽब्रवीदम्ब !, दृष्टिवादविदः क्व ते? । सोचे oli
नोसलिपुत्राख्याचार्याः मन्तीक्षुधाम्नि नः ॥२०॥ स प्राह कल्येऽध्येष्येऽहं, मातर्मा तद्भवोत्सुका 1 उक्त्वेति निश्चयं तस्थी, तन्नामार्थमनुस्मेरन् ॥२१॥ प्रातः स प्रस्थितस्तस्य, पितुर्मित्रं च वाडवः । ह्यो न दृष्टस्ततः प्रेक्षे, भ्रातृव्यमिति शुद्धधीः ॥२२॥ नवेक्षुयष्टीः सम्पूर्णाः, खण्डं च दशमं करें। विभ्रदेय समायाति, जियाति पार्यरपितः ।.२३॥ युग्मम् ॥ सम्मुखः सोऽवदत् कस्त्वं ?, स प्रोवाचार्यरक्षितः । पितृव्यः स्वागत पृष्ट्दा, प्राह त्वं दृष्टुमागमम् ॥२४॥ परोऽवादीदहं कायचिन्तायां यामि तत्त्वया । समर्पणीया मे मातुः, स्पष्टमेवेक्षुयष्टयः ॥२५॥ कथ्यं । मातुः मया दृष्टो, बहिर्यानार्यरक्षितः । पूर्व दृष्टश्च तेनाहमित्युक्तः स तथा व्यधात् ।।२६।। तुष्टाऽथ जननी दध्यौ, सुतस्य शकुनः शुभः । नव पूर्वाणि खण्डं च, दशमस्य ग्रहीष्यति ॥२७॥ अज्ञत्वात्तनयो दध्यावङ्गान्यध्यापनानि वा । अहं (नव) तस्य ग्रहीष्यामि, दशमं सकलं न तु ॥२८॥ ध्यायन्नितीक्षुवाटौकः पार्वेऽगादार्यरक्षितः । पुनर्दध्यौ च विध्यज्ञो, ग्राम्यवद्याम्यहं कथम् ? ॥२९॥ तत्कोऽपि श्रावकोऽभ्येतु, यामि
तेन समं यथा । विचिन्त्येति बहिर्भागे, तस्थौ तस्यौकसः सुधीः ॥३०॥ तदा च ढड्डरो नाम, श्राद्धस्तत्र समागतः । नैषधिकीत्रिकं कृत्वा, Troll साधुभ्यो वन्दनं ददौ ॥३१॥ प्राज्ञत्वात् तत्कृतं तेनानुचक्रे बन्दनादिना । श्राद्धावन्दनतो ज्ञातं, सूरिभिः श्रावको नवः ॥३२॥ पृष्टश्च तैः कुतो
धर्मागमः ? सोऽथ यथातथम् । कथयामास सूरीणां, श्राद्धस्यास्यैव मूलतः ॥३३॥ आख्यंश्च साधवः श्राद्धीमुद्रसोमासुतो ह्ययम् । यः कल्ये सिन्धुरस्कन्धारूढः प्राविशत् पुरे ।।३४|| किमेतदितिसूर्युक्ते, स वृत्तान्तं निजं जगौ । दृष्टिवादं तदध्येतुं, युष्मदन्तिकमाग(३०००)तः ||३५|| आचार्याः प्रोचुरस्माकं, दीक्षया स प्रपठ्यते । पाठ्यते परिपाट्या च, स प्राहेवं भवत्विति ॥३६॥ किंवत्र स्यान्न मे दीक्षा, सानुरागो । यतो नृपः । सर्वो जनश्च ते तेन, बलादपि नयंति माम् ॥३७॥ तमादाय ततोऽन्यत्र, ययुस्तोसलिसूरयः । शैक्षनिस्फेटिका सेयं, प्रथमा प्रथिताऽजनि ॥३८॥ अयमेकादशांगानि, शीघ्रमेव पपाठ च । यावाँश्च दृष्टिवादोऽभूत्तत्र तावन्तमादितः ॥३९॥ दशपूर्वी तदा व्रजस्वामीति स्वगुरोगिरा | तत्र गच्छन्नयं मध्येऽवंति संतिष्ठते स्म च ॥४०॥ तत्र श्रीभद्रगुप्ताख्यस्थविरोपान्तमागतम् । धन्योऽसि कृतकृत्योऽसीत्यश्लाघंत च तेऽनघम् ।।४।। किञ्च संलिखितांगोऽस्मि, न मे निर्यापकोऽस्ति तु । भव निर्यापकस्तत्त्वं, प्रपेदे स तथेति तत् ॥४२॥ आर्यः प्रान्ते स तैः
se
॥११७॥