SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्री कुलपतं रथ । कोशिको नाम गेपानु, ख्याती भूखण्डकौणिकः ।। २३२।। युग्गम् ॥ मृत कुलपती व न्बामदाता प्रकोपनमारित्वा नाबिना प्रव्रज्या जग्मुः, कः शुष्क सेवते सरः ? ॥२३३।। वृत्यर्थमन्यदाऽऽनतुं, काटकान् वजिते त्वयि । श्वतवीतः समागन्य, कुमारयिं द्रुतं बनम ॥३॥ श्रीप्रद्यु तज्ञात्वा च समागच्छन्, समुद्यतपरश्वधः । गर्तेऽपतः कुठारेण, शिरो दीर्ण च ते द्विधा ॥२३५॥ मृतोऽहिंदुविधा जातस्तव च धन भवान । ७० पीयवृत्ती विराधितं हि श्रामण्यं, बबनर्थप्रदायकम् ।।२३६॥ इत्थं स्वस्य भवान् श्रुत्वा, वीक्ष्य चासृक् मिनं प्रभोः । जातिस्मरणमुत्पेद, चक्र स्त्रनशनं सुधीः ।।२३७॥ म शान्तः स्वमुखं क्षिप्त्वा, बिले तिष्ठन्नशोभत । सविषाभ्यां निजाक्षिभ्यां, दुर्गतिं दाधुमुद्यतः ।।२३८|| ॥१९॥ यप्टिलोप्टादिभिर्लोकास्तदेहमुपदुद्रुवुः । तक्रविक्रयकारिण्योऽभ्रक्षयंच मुहुर्मुहुः ।।२३९॥ चक्रिरे चालनीप्रायं, तत्कायमथ कीटिकाः । जीवात् तत्तादृ कर्म, कय यादन्यथा वृपः ।। २४. उपसर्गान् विषद्यैवं, गतोऽहिः कल्पमष्टमम् । उत्तरीतुं प्रभुर्गङ्गां, नावं समधिरूढदान् ॥२४१॥ कौशिकोक्तिं तदा श्रुत्वा, शाकुनः क्षेमिलोऽवदत् । नाद्य भद्रं महर्षेस्तु, प्रसादादस्य सुन्दरम् ॥२४२॥ यस्त्रिपृष्ठे भवे सिंहो, हतस्तज्जन्तुना तदा । दृष्टो नागकुमारेण, तं नावं भेत्तुमुद्यतः ॥२४४॥ निवार्योपद्रवन्तं तं, भिन्दन्तं च ररक्षतुः । कम्बलसबलजीवी, नव्यौ नागकुमारको ।।२४५॥ तत्कथा मथुरापुर्या, जिनदासोऽस्ति धार्मिकः । बालत्वे तेन चाब्रह्म, निपिद्धं विषमे तिथौ ॥२४६।। अर्हद्दास्यभिधा तत्र, कुलीनाऽस्ति च बालिका । गुरोः पुरो न्यषेधीच्च, साऽप्यब्रह्म समे तिथौ ॥२४७॥ देवात्तयोर्विवाहोऽभूत्, प्रतिज्ञाश्चरतोर्जुषोः । ब्रह्मब्रतमकालुष्यं, द्वयोर्निर्वहति स्म च ।।२४८॥ प्रबर्द्धमानसंवेगौ, भावात्तद्वादशवतौ । चतुष्पदं सचित्तं च, स्वभोगे परिवर्जतः ॥२४९|| | आभीरी दुग्धदध्यादि, या सदाऽऽनयते गृहे । जाता तया सह प्रीतिरन्यदा तत्तनूभुवः ॥२५०॥ विवाहे श्रेष्ठिना वस्त्रालंकारादि समर्पितम् । PR विवाहानन्तरं सातु, दृपयुग्मोपदामदात् ॥२५१॥ युग्मम् । तदा नासीद् गृहे श्रेष्ठी, मुक्वाऽऽभीरी तु तद्गता । आगतस्तौ वृषौ वीक्ष्य, श्रेष्ठी चित्ते व्यचिन्तयत् ॥२५२॥ एतौ वराको बाह्येते, बराकी सा च दूयते । तत्प्राशुकतृणाम्भोभिः, पोषयामि वृषाविमौ ॥२५३॥ ध्यात्वेति धर्माख्यानेन, तेन तौ श्रावकीकृतौ । कुर्वाते सर्वदा पर्वतिथिष्वाहारवर्जनम् ॥२५४॥ जातावतिमृदू तौ चावाह्यमानौ गतेऽन्यदा । बहि: ४ श्रेष्ठिनि मित्रेण, नीत्वा तौ वाहितावति ॥२५५॥ मुक्तौ तौ पुनरानीय, श्रमा” निःसहांगको । पतितौ वीक्ष्य च श्रेष्ठी, fol जातस्तदुःखदुःखितः ॥२५६॥ कारिताऽऽराधनावात्तानशनौ नागतां गतौ । ज्ञात्वाऽवधेः सुदंष्ट्रोत्थोपसर्ग स्वामिनो द्रुत्तम् ॥२५७।। आगत्यैकेन Mail
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy