SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ४ गोतृणाकर्षणात्राणात्तदप्रीती च निर्ययो ।।२०८॥ पक्षान्ते प्रावृपः पंचाभिग्रहानग्रहीदिभान् । कायोत्सर्गश्च मौनं च, पाणिपात्रे च भोजनम् पग्मिती ॥२०९।। नाप्रीतिमद्गृहे स्थानं, गृहस्थबिनयो न च । ततो गतोऽस्थिकग्राम, ग्राम्यानुज्ञापना व्यधात् ॥२१०॥ युग्मम् ।। वर्षा वमाम्यहं पसर्गे श्री यक्षशूलपाणेनिकेतने । तेऽप्यूचुनॆव सामान्यो, यक्षोऽयं शृणु तत्कथाम् ॥२१११॥ ग्रामेऽत्र वर्द्धमानाख्ये, वणिजः पण्यसम्भृता । अनःपंचशती वीरकथा कृप्टा, वृषेणैकेन पंकतः ॥२१२॥ सोऽत्रुटत्पालनायास्य, वणिवेतनमार्पयत् । ग्राम्याणां तैश्च नो किंचित्तस्य दत्तं तृणाद्यपि ॥२१३॥ क्षुत्तृषातॊ मृतः सोऽभूच्छूलपाभिरवं याद : मारि गोखिन्टैण, गागोऽभूदस्थिकाभिधः ॥२१४॥ तोषितैश्च जनैः शेषेधूपाक्षेपात् जगाद तम् । प्रासादेवास्थिकूटस्थे, कृत्वा मां वृषमर्चत ।।२१५।। इत्यादिश्योपशान्तोऽयमकालस्थं जनं पुनः । निहन्ति यत्तदेवासी, वामो वो नात्र युज्यते ॥२१६।। स्वाम्यन्याश्रयलाभेऽपि, तत्र प्रतिमया स्थितः । यक्षोऽपि साट्टहासः सन्, युगपत् सप्त वेदनाः ॥२१७॥ शिरो क्षिश्रुतिनामाग्रदन्तपृष्ठनखेष्वधात् । तथाऽप्यक्षुभितं यक्षः, प्रणम्याक्षमयत्प्रभुम् ॥२१८॥ युग्मम् ।। सम्यक्त्वं ग्राहित: सिद्धार्थेन संगीतकं व्यधात् । प्राताम्याः समाजग्मुर्दैवज्ञश्चोत्पलाभिधः ॥२१९|| स प्राह योगनिन्द्रान्तः, स्वामिन् ! स्वप्ना दर्शक्षिताः । तेषां फलं प्रभुइँत्ति, किंचित्तत् कथयाम्यहम् ॥२२०॥ पिशाचस्य वधे मोहवधः कोकिलयुग्मके । शुक्लध्यानं सिते चित्रे, द्वादशांगीविनिम्मितिः ॥२२१।। अर्के केवलमंत्रैस्तु, मानुषोत्तरवेष्टने । यशो मेबधिरोहे तु, सिंहासनसमाथितिः ॥२२२।। संघश्चतुर्दा गोवर्गे, देवाः पद्मसरस्यलम् । अध्युत्तारे भवोत्तारो, बेद्मि दामद्वयं न तु ॥२२३।। प्रभुः प्राह फलं स्वप्नद्वयस्य श्रृणु यन्मया । प्रकाश्योऽगारिणां धर्मः, यति धम्मोऽपि निर्मलः । 10॥२२४॥ तत्रैवं श्रावकीकृत्य, शूलपाणिं व्यतीत्य च । तच्चतुर्मासकं पक्षक्षपणैरन्यतोऽगमत् ॥२२५॥ विभोर्दक्षिणबाचालाद्यतो 10 र वाचालमुत्तरम् । तत् त्रयोदशमास्यन्ते, पपतांशुकमंशतः ॥२२६॥ मा भूत्पतितमस्थाने, स्वामिनेत्येतदीक्षितम् । गृहीतं तेन विप्रेण, तन्तुवायस्य चार्पितम् ॥२२७॥ तद्योजयित्वा लक्षेण, विक्रीय भ्रातराबिव । अर्द्धमर्द्ध सुवर्णस्य, मुद्रा जगृहतुश्च तौ ॥२२८|| अन्यदा श्वेतवीं गच्छन्, विभुर्गोपैरभाष्यत । देवार्य ! दृग्विषोऽत्राहिस्तदन्येनाध्वना व्रज ॥२२९॥ स्वामी तस्योपकाराय, समेत्य सरलाध्वना । कायोत्सर्गे १ स्थितस्तेन, दृष्टो दष्टोऽपि नापतत् ॥२.३०॥ विस्मितं तं प्रभुः प्राह, मौनाभिग्रहवानपि । ननु बुध्यस्व बुध्यस्व, चण्डकौशिक ! मा मुहः पनि पूर्वगाव येक विराज्य अलकरितः तं हनुमान स्तंभेऽथास्फाल्य गतजीवितः ॥२३२॥ ज्योतिष्कीभूय संजातः, सुतः ।। ९८॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy