________________
लोकाग्रगामी किं चित्रं?, वृक्षाग्रं प्रथमं गतः ? ॥१८२।। पृष्टमारुह्य मर्वेऽपि, स्वामिना वाहिताः परे । पणाऽयमत्र यज्जेत्रा, वाहनीयाः प्रव्रज्या० ॥
| किलापरे ॥१८३|| आरूढे सोऽथ देवस्तु, वर्द्धमानो जिनेन्दुना । मुष्ट्याऽऽहत्य कृतः खर्वः, स्वाभिधामत्सरादिव ॥१८४॥ नत्वा च अयित्वा श्रीप्रद्यु- च, गतेऽस्मिन्नथ पार्थिवः । शिष्यीकुर्वन् विभुं, शक्रेणागत्यात्र निषेधितः ।।१८५॥ विज्ञप्तश्च प्रभुः शिष्यीभूयेन्द्रेण यदादिशत् । तच्च व्याकरणं पीयवत्तौ जैनर्जेनेन्द्रमिति गीयते ॥१८६॥ विवाहायार्थितो नाथः पितृभ्यां तद्वशंवद: । सुतां समरसिंहस्य, यशोदां परिणीतवान् ।।१८७|| अग्रे
र यशोदयायुक्त्तः, पुनर्युक्तो यशोदया । स्वामी ख्यातिमित पाप, पुत्रिकां निपटानाग !!१८८ परिणीता च सा राजतनयेन जमालिना।
अष्टाविंशे विभोर्ष, पितरो दिवमीयतुः ॥१८९॥ प्रभो राज्यनिरीहेऽथ, मन्त्रिभिनन्दिवर्द्धनः । स्थापितस्तदिगरा गेहे, बर्ष यावत् प्रभुः स्थितः ॥१९०॥ कायोत्सर्गकरो ब्रह्मचारी प्रासुकभोजनः । लोकान्तिकैश्च विज्ञप्तो, दानं सांवत्सरं ददौ । १९१॥ युग्मम् ।। ततश्च त्रिंशदब्दान्त ४, कृतषष्ठतपाः प्रभुः । शक्रेशानादिभिर्देवैः, कृतनिष्क्रमणोत्सवः ।।१९२॥ ज्ञातखण्डवने यातो, हित्वा चन्द्रप्रभा शिबीम् । सहश्यामदशम्यां च, | विधौ हस्तोत्तरदंगे ।।१९३॥ एकाकी वासवन्यस्तदूष्यमृत् पंचमुष्टिकम् । लोचं कृत्वोज्झितावद्यश्चारित्रं प्रतिपन्नवान् ॥१९४॥ विशेषकम् ॥
तुर्य ज्ञान प्रभोर्जजे, शक्र: क्षीराम्बुधौ कचान् । क्षिप्त्वा नन्दीश्वरे यात्रा, कृत्वा च त्रिदिवं गतः ॥१९५॥ नन्दिवर्द्धनमापृच्छ्य, गच्छन्नन्यत्र च ४ Toll प्रभुः। सिद्धार्थनृपमित्रेणायातेन बहुकालतः ॥१९६॥ निर्भत्सितेन निर्भीत्या, निर्भाग्य इति भार्यया । अनन्यगतिकेनत्य, सोमविप्रेण याचितः ।
१९७५ युग्मम् ॥ निर्ग्रन्थोऽपि विभुर्देबदुष्यार्द्ध तस्य दत्तवान् । तदृशाकर्तनायासौ, तुन्नबायान्तिकं गतः ॥१९८॥ कुत LO एतज्जिनाल्लब्धमित्युक्ते सोऽवदत्पुनः । पश्चार्द्ध निःस्पृहादस्मात्, पतितं पुनरानय ॥२०॥ लक्ष्यमूल्यं करिष्यामि, स्वकलाकौशलादहम् । ११ इत्युक्ते तुलवायेनानुससार प्रभुद्विजः ॥२०१॥ निश्यस्यां भगवान् कक्षे, कायोत्सर्गेण तस्थिवान् । गोपन हन्तुमारब्धः, पश्चाद् दृष्टवा च तान्
वृषान् ॥२०२॥ निषेध्य तमुवाचेन्द्रो, विभो ! द्वादशवार्षिके । तवोपसर्गवर्गेऽस्मिन् स्यामहं पारिपार्श्वकः ॥२०३।। प्रभुः प्राहान्यसाहाय्यमहन्तो ऽर्हन्ति न क्वचित् । तथाऽपीन्द्रोऽस्य रक्षार्थ, सिद्धार्थ व्यन्तरं न्यधात् ॥२०४॥ द्वितीये दिवसे स्वामी, कौलाके सन्निवेशने । बहलद्विजधिष्ण रऽधात्परमान्नेन पारणम् ॥२०५॥ पञ्च दिव्यानि तत्रासन, विजहारान्यतः प्रभुः, अन्यदाऽगाच्च दूइज्जतकाख्ये तापसाश्रमे ॥२०६॥ बाहुः । Troll कुलपतेस्तत्र, पितृमित्रस्य पूर्ववत् । भर्ना प्रसारितोऽस्थाच्च, प्रतिमामेकरात्रिकीम् ॥२०७॥ तेनार्थितस्ततो गत्वा, वर्षा शस्फोटजे स्थितः
॥