SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Pornवयं बर्धामहे स्वर्णरत्नधान्यधन(वम् । अस्मादस्य करिष्यावो, वर्धमानाभिधां ततः ॥१५७॥ नाम्लर्न कटुभि तितीक्ष्णातिमधुलकः । परिसहा सेः पालयति बालं, गर्भ स्वं त्रिशला प्रमूः ॥१५८|| गर्भयोगी जिनो मातुः, पीडारक्षणदक्षिणः । तथा संकुचितस्तस्थौ, यथा नास्तीति लक्ष्यते 100 पसर्ग श्री १५९॥ ततध त्रिशलादेबी, दध्यावत्यन्तदुःखिता । हृतो मृतो वा मे गर्भो, यन्न स्फुरति कुत्रचित् ॥१६०।। जीवितादधिक तं च, बिना मे बनो जावितेन किम् ? । ध्यायन्तीति शुचा बाद, हृदि तापमवाप सा ॥१६१॥ अनन्दिवर्द्धनो नन्दिवर्द्धनोऽभूत् सुदर्शना । कुदर्शना तदा देव्या, 10 20 गर्भाभावादित हृदि ॥१६॥ ज्ञात्वाऽजनि सिद्धार्थोऽप्यसिद्धार्थः स्वचेतसि । युतोऽपत्ययुगेनाप्यगमच्च ननु वेदनाम् ॥१६३॥ तत्तापेन भृशं तप्तः, मावधानोऽवधौ विभुः । देशेन स्फूर्तिमान् मातुर्मुदः स्फूत्तिमजीजनत् ।।१६४॥ देव्यभ्युत्थाय पत्य साऽऽकथयत्तत्तथाऽथ सः । महोत्सवं तितानान्तःपुरमन्तःपुरं च तत् ॥१६५॥ स गर्भात् सप्तमे मासि, चित्तेऽभिग्रहमग्रहीत् । यन्नादस्ये व्रतं पित्रोर्जीवतोरसमाधिकृत् ॥१६॥ अयोच्चस्थे ग्रहव्यूहे. विलोकितुमिद प्रभुम् । आयाते सप्रकाशामु, दिक्षु विश्वस्य हृद्यपि ॥१६७॥ चैत्रशुक्लत्रयोदश्यां, चन्द्रे हस्तात्तरास्थिते स्वामिनी मुषुवे सून, स्वर्णाङ्गं सिंहलाञ्छनम् ॥१६८|| क्षणं दत्तसुखं तत्र, क्षणे श्वभ्रजुषामपि । निष्कम्पानि दिक्कुमारासनानि च चकम्पिरे । ४|१६९॥ भक्त्याऽनबधयोऽभ्येत्य, प्रयुक्ताबधयोऽथ ताः । षट्पञ्चाशदिक्कुमार्यः, सूतिकर्माणि चक्रिरे ।।१७०॥ अथ शक्रः प्रभोर्जन्म, विनायासनकम्पतः । एत्य स्वं पञ्चधाकृत्वा, निन्ये तं मेरमूर्द्धनि ॥१७१॥ त्रिषष्टिरपरेऽपीन्द्रा, अहंपूर्विकयाऽऽययुः । तत्र स्नात्रेऽल्पगात्रेशे, 160 शक्रः स्वामिन्यशकत ॥१७२।। भेत्तुमद्रिभिदो भ्रान्ति, पादांगुष्ठेन पीडयन् । स्नात्राय वेत्रिवन्मे, संकेतेनादिशज्जिनः ॥१७३॥ तेनापि स्वशिरःकम्पनैष संदेशितो मधा । श्री महावीर इत्याख्या, दत्त्वा स्नात्रे प्रवृत्तवान् ॥१७४।। सर्वेषां पृष्ठतः शक्रः, लात्रं कृत्वा जिनेशितुः । P अर्चित्वाऽऽगत्रिकं कृत्वा, स्तुत्वा निन्ये च तद्गृहे ॥१७५॥ प्रातः सिद्धार्थराजेन, कृतेऽनणुमहोत्सवे । स्वर्णरलाम्बरवृष्टिः, पुनर्देवैर्विनिर्मिता ॥१७६॥ वृद्धिरस्माद्धनादीनां, वर्द्धमानस्ततो विभोः । पितृभ्यां निर्ममे नाम, महावीरस्तु वज्रिणा ॥१७७॥ क्रमेण ववृधे स्वामी, सेव्यमानः सुरासुरैः । अष्टोत्तरसहस्राङ्गलक्षणेपलक्षितः ॥१७८॥ अत्यदाऽधिसभं शक्नो, वीरमाहात्म्यमस्तवीत् । कोऽपि देवोऽसहिष्णुस्तत्, प्रभु क्षोभितुमागमत् ॥१७९॥ कुर्वत्यामलकीकेलिं, सक्योभिः समं विभौ । क्रीडातरौ स सर्पोऽस्थात्, कुमारांस्वासिवान् परान् ॥१८०॥ वीरो-४ अच्छबलोतुच्छसन्धि धृत्वा तमलिपत् । किं चित्रं यदसौ क्षेसा, कषायाशीविवानपि ॥१८॥ मिलितेषु कुमारेषु, मिलितः सोऽप्ययो प्रभुः CE ९६०
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy