________________
३८८ ]
तात्पर्यवृत्ति
अथ शुभाशुभरहितशुद्धोपयोगं प्ररूपयति-
[ पवयणसारो
असुहोओगहिदो अशुभोपयोगरहितो भवामि । स कः ? अहं अहं कर्ता । पुनरपि कथंभूतः ? सुहोबत्तो ण शुभोगयोगयुक्तः परिणतो न भवामि । क्व विषयेऽसौ शुभोगयोगः अण्णदवियम्हि निजपरमात्मद्रव्यादन्यद्रव्ये । तर्हि कथंभूतो भवामि ? होज्यं मज्जत्थो जीवितमरण लाभालाभ सुखदुःखमशत्रु मित्रनिन्दाप्रशंसादिविषये मध्यस्थो भवामि । इत्थंभूतः सन् किं करोमि ? णाणपगमप्प झाए ज्ञानात्मकमात्मानं ध्यायामि । ज्ञानेन निर्वृत्तज्ञानात्मकं केवलज्ञानान्तर्भूतानन्तगुणात्मकं निजात्मानं शुद्धध्यानप्रतिपक्षभूतसमस्तमनोरथरूपचिन्ताजालत्यागेन ध्यायामीति शुद्धोपयोगलक्षणं ज्ञातव्यम् ॥ १५६॥
एवं शुभाशुभशुद्धोपयोगविवरणरूपेण तृतीयस्थले गाथात्रयं गतम् ।
उत्थानिका- आगे शुभ अशुभ उपयोग से रहित शुद्ध उपयोग को वर्णन करते हैंअन्वय सहित विशेषार्थ - - (अहं) में ( असुहोवओगरहिदो ) अशुभोपयोग से रहित होता हूँ, ( सुहोवजुत्तो ण) शुभोपयोग में भी परिणमन नहीं करता हूँ तथा ( अण्णदवियहि ) निज परमात्मा सिवाय अन्य द्रव्य में तथा जीवन, मरण, लाभ, अलाभ, सुख, दुःख, शत्रु, मित्र, निंदा, प्रशंसा आदि में (मज्झत्यो होज्जं ) मध्यस्थ होता हुआ ( णाणप्पगं ) ज्ञानस्वरूप ( अपर्ण) आत्मा को (झाए) ध्याता हूँ । अशुभोपयोग तथा शुभोपयोग में परिणमन न करके वीतरागी होकर ज्ञान से निर्मित ज्ञानस्वरूप तथा उस केवलज्ञान में अंतर्भूत अनंतगुणमयी अपनी आत्मा को शुद्ध ध्यान के विरोधी सर्व मनोरथरूप चिताजाल को त्यागकर ध्याता हूँ। यह शुद्धोपयोग का लक्षण जानना चाहिये ॥ १५६ ॥
इस प्रकार शुभ-अशुभ- शुद्धोपयोग का वर्णन करने वाली तीसरे स्थल में तीन गाया हुई ।
अथ शरीरादावपि परद्रव्ये माध्यस्थ्यं प्रकटयति
णाहं देहो ण मणो ण चेव वाणी ण कारणं तेसि ।
कत्ता ण 'ण कारयिदा अणुमंता णेव कत्तीर्ण ॥ १६० ॥ नाहं देहो न मनो न चैत्र वाणी न कारणं तेषाम् ।
कर्ता न न कारयिता अनुमन्ता नेत्र कर्तृणाम् ।। १६० ।।
शरीरं च वाचं व मनश्च परद्रव्यत्वेनाहं प्रपद्ये, ततो न तेषु कश्चिदपि मम पक्षपातोऽस्ति । सर्वत्राप्यहमत्यन्तं मध्यस्थोऽस्मि । तथाहि न खल्वहं शरीरवाङ्मनसां स्वरूपाधारभूतमचेतनद्रव्यमस्मि तानि खलु मां स्वरूपाधारमन्तरेणाप्यात्मनः स्वरूपं धारयन्ति । ततोऽहं शरीरवाङ्मन:पक्षपातमपास्यात्यन्तं मध्यस्थोऽस्मि । न च मे शरोरवाङ्मनः कारण
१. ण – ( ज० ० ) । २. कारइदा (ज० ० ) ।