SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ पवयणसारो ] [ २२५ स्वरूप से ही वैसा है और जैसे वही वस्त्र आयतविशेषरूप पर्यायवर्ती (पर्यायस्थानीय) संतुओं से लक्षित होता है, किन्तु उसका उन तंतुओं के साथ स्वरूपभेद नहीं है, वह स्वरूप से हो घसा है। उसी प्रकार यही द्रव्य भी आयतविशेषस्वरूप पर्यायों से लक्षित होता है, परन्तु उसका उन पर्यायों के साथ स्वरूपभेद नहीं है, यह स्वरूप से ही वैसा है ॥६॥ तात्पर्यवृत्ति अथ द्रव्यस्य ससादिलक्षणत्रयं सूचयति___ अपरिच्चत्तसहाय अपरित्यकस्वभावभस्तित्वेन सहाभिन्न उप्पादत्वयधुवत्तसंजुत् उत्पादव्ययध्रौव्यैः सह संयुक्त गुणवं च सपज्जापं गुणवत्पर्यायसहितं च ज यदित्थंभूतं सत्तादिलक्षणत्रयसंयुक्त संबव्वति बुच्छति तं द्रव्यमिति ब्रुवन्ति सर्वज्ञः। इदं द्रव्य मुत्पादव्ययध्रौव्यै गुणपर्यायैश्च सह लक्ष्यलक्षणभेदे अपि सति सत्ताभदं न गच्छति । हि किं करोति । स्वरूपतयेव तथाविधत्वमवलम्बते । कोऽर्थः । उत्पादव्यय ध्रौव्यस्वरूप गुणपर्याय रूप पपरिणमति शुद्धात्मवदेव । .... तथाहि-केवलज्ञानोत्पत्तिप्रस्तावे शुद्धात्मरूपपरिच्छित्तिनिश्चलानुभूतिरूपकारणसमयसारपर्यायस्य विनाशे सति शुद्धात्मोपलम्भव्यक्तिरूपकार्यसमयसारस्योत्पादः कारणसमयसारस्य व्ययस्तदुभयाधारभूतपरमात्मद्रव्यत्वेन धौव्यं च । तधानन्तज्ञानादिगुणाः, गतिमार्गणाविपक्षभूतसिद्धतिः, इन्द्रियमाणाविपक्षभूतातीन्द्रियत्वादिलक्षणाः शुद्धपर्यायाश्च भवन्तीति । यथा शुद्धसत्तया सहाभिन्न परमात्मद्रव्यं पूर्वोक्तोत्पादव्यय ध्रौव्यगुणपर्यायैश्च सह संज्ञालक्षणप्रयोजनादिभेदेऽपि सति तैः सह सस्तादिभेदं न करोति, स्वरूपत एव तथाविधत्वमवलम्बते । तथाविधत्व कोर्थः ! उत्पादव्ययध्रौव्यगुणपर्यायस्वरूपेण परिणमन्ति, तथा सर्वद्रव्याणि स्वकीय स्वकीययथोचितोत्पादव्ययध्रौव्यस्तथंबगुणपर्यायैश्च सह यद्यपि संज्ञालक्षणप्रयोजनादिभिर्भई कुर्वन्ति तथापि सत्तास्वरूपेण भेद न कुर्वन्ति, स्वभावत एव तथाविधत्वमवलम्बते । तथाविधत्वं कोऽर्थः ? उत्पादच्ययादिस्वरूपेण परिणमन्ति । अथवा या वस्त्रं निर्मलपर्यायेणोत्पन्न मलिनपर्यायेण विनष्टं तदुभयाधारभूतवस्त्ररूपेण ध्रुवमविनश्वरं, तथैव शुक्लवर्णादिगुणनवजीर्णादिपर्यायसहितं च सत् तैरुत्पादव्ययश्रीव्यस्तयं च स्वकीयगुणपर्यायैः सह संज्ञादिभेदेपि सति सत्तारूपेण भेद न करोति । तहि किं करोति ? स्वरूपत एवोत्सादादिरूपेण परिणमन्ति, तथा सर्वव्याणीत्यभिप्रायः ॥६५॥ एवं नमस्कारमाथा द्रव्य गुणपर्यायकथनगाथा स्वसमयपरसमयनिरूपणगाथा सत्तादिलक्षणत्रयसूचनगाथा चेति स्वतन्त्रगाथाचतुष्टयेन पीठिकाभिधानं प्रथमस्यलं गतम् । उत्पानिका-आगे द्रव्य का लक्षण सत्ता आदि तीन रूप हैं ऐसा सूचित करते हैं अन्वय सहित विशेषार्थ—(यत्) जो (अपरिच्चतसहावेण) अभिन्न स्वभाव रूप से रहता है अर्थात अपने अस्तित्व या सत् स्वभाव से भिन्न नहीं है, (उप्पारम्बयधुवत्तसंजुत्तं) । उत्पाद, व्यय और प्रौष्य सहित है। (गुणवं च सपज्जाय) गुणवान होकर पर्याय-सहित है,
SR No.090360
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorShreyans Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages688
LanguageHindi
ClassificationBook_Devnagari, Story, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy