SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ पवयणसारो ] [ २०६ सहजरूप से विलसित (स्वभाव से ही प्रकाशित) रत्नदीपक की [निःकंप-प्रकाशां] निष्कंधप्रकाशमय [लक्ष्मी शोभा को प्राप्स्यति] पाता है (अर्थात् रत्नदीपक की भांति स्वभाव से हो निष्कपतया अत्यन्त प्रकाशित होता जानता रहता है)। निश्चित्यात्मन्यधिकृतमिति जानतन्वं यथावत् तत्सिद्धार्य प्रशमविषयं ज्ञेयसत्वं बुभुत्सुः । सनिर्थान् कलयति गुणद्रव्यपर्याययुक्त्या प्रादुर्भूतिनं भवति यथा जातु माहाकुरस्य ॥६॥ ___ अन्वय-आत्मनि अधिकृतं ज्ञानतत्त्वं इति यथावत् निश्चित्य तत्सिद्धचर्थ प्रशमविषयं शेयसत्त्वं बुभुत्सुः सर्वान् अर्थान् द्रध्यगुणपर्याययुक्त्या यथा कलयति येन मोहांकुरस्य जातु प्रादुर्भूतिः न भवति । अन्वयार्थ-[आत्मनि अधिकृतं] आत्मारूपी अधिकरण (आश्रय) में रहने वाले ज्ञान तत्व को [इति] इस प्रकार [यथावत् निश्चित्य] यथार्थतया निश्चय करके, [तत्सिद्धयर्थं] उसकी सिद्धि के लिये (केवलज्ञान प्रगट करने के लिये) [प्रशमविपयं] प्रशम के लक्ष्य से (उपशम प्राप्त करने के हेतु से) [ज्ञेयतत्त्वं बुभुत्सुः] ज्ञेय तत्त्व को जानने का इच्छुक जीव [सर्वान् अर्थान् ] सब पदार्थों को [द्रव्यगुणपर्याययुक्त्या ] द्रव्य-गुण-पर्याय सहित [यथा] इस प्रकार से [कलयति] जानता है | येन] (कि) जिससे [मोहांकुरस्य] मोहांकुर की [जातु] कभी किंचित् मात्र भी [प्रादुभूतिः न भवति] उत्पनि नहीं होती। प्रवचनसार श्री अमृतचन्द्र सूरि विरचित तत्वदीपिका नामक टोका सहित ज्ञानतत्त्व प्रज्ञापन नामक प्रथम श्रुतस्कन्ध समाप्त हुआ। तात्पर्यवृत्ति अथ "उपसंपयामि सम्म' इत्यादि नमस्कारगाथायां यत्प्रतिज्ञातं, तदनन्तरं "चारित्तं खलु धम्मो" इत्यादिसूत्रेण चारित्रस्य धर्मत्वं व्यवस्थापितं, अथ "परिणमदि जेण वध्वं" इत्यादिसूत्रेणात्मनो धर्मत्वं मणितमित्यादि । तत्सर्वं शुद्धोपयोगप्रसादात्प्रसाध्येदानी निश्चयरत्नत्रयपरिणत आत्मैव धर्म इत्यवतिष्ठते । अथवा द्वितीयपातनिकासम्यक्त्वाभावे श्रमणो न भवति तस्मात् श्रमणाद्धर्मोपि न भवति, तहि कथं श्रमणो भवति? इति पृष्टे प्रत्युत्तरं प्रयच्छन् ज्ञानाधिकारमुपसंहरांत जो णिहवमोहविठी तत्त्वार्थ श्रद्धानलक्षणव्यवहारसम्यक्त्वोत्पन्नेन निज शुद्धात्मरुचिरूपेण निश्चयसम्यक्त्वेन परिणतत्वान्निहतमोहदृष्टिविध्वंसितदर्शनमोहो य: । पुनश्च किं रूपः ? आगमकुसलो निर्दोषिपरमात्मप्रणीतपरमागमाभ्यासेन निस्पाधिस्वसंवेदनज्ञान कुशलत्वादागमकुशाल आगमप्रवीणः । पुनश्च कि रूप: ? विरागचरियम्हि अन्भुट्टियो नतसमितिगुप्त्यादिबहिरङ्गचारित्रानुष्ठानवशेन स्वशुद्धात्मनि निश्चलपरिणतिरूपवीतरागचारित्रपरिणतत्वात् परमबोतरागचारित्रे सम्यगभ्युत्थितः उद्यतः । पुनरपि कथंभूतः ? महप्पा मोक्षलक्षणमहार्थसाधक वेन महात्मा धम्मोत्ति विसेतिको समको • जीवितमरणलाभालाभादिसमताभावनापरिणतात्मा स श्रमण एवाभेदनयेन धर्म इति विशेषितो मोहक्षोभविहीनात्मपरिणामरूपो निश्चयधर्मो भणित इत्यर्थः ।।२।। उत्थानिका-आगे आचार्य महाराज ने पहली नमस्कार को गाथा में "उवसंपयामि सम्म" आदि में जो प्रतिज्ञा की थी। उसके पीछे “चारित्तं खलु धम्मो' इत्यादि सूत्र से
SR No.090360
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorShreyans Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages688
LanguageHindi
ClassificationBook_Devnagari, Story, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy