SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ( ३५८ ) जैन- चैत्य-स्तव, वैताढ्ये मेरुशृंगे रुचकगिरिवरे कुंड लेहस्तिदंते, वक्षारेकूटनंदीश्वरकनकगिरौ नैषधेनीलवंते, चित्रेशैले विचित्रे यमकगिरिवरे चक्रवाले हिमात्रा, श्रीमत्तीकराणां प्रतिदिवसमहं तत्रचैत्यानिवंदे, श्रीशैले विध्यशृंगे विमलगिरिवरे ह्यर्बुदेपावकेवा. सम्मेते तारकेवा कुलगिरिशिखरेष्टापदे स्वर्णशैल, संह्याद्रो चोज्जयंते विपुलगिरिवरे गुर्जरे रोहणाड़ा, श्रीमत्तीकराणां प्रतिदिवसमहं तत्र चैत्या निवंडे, आघाटे मेदपाटे क्षितितमुकुटे चित्रकूटे त्रिकूटे, लाटे नाटे च धाटे विटपिघनतटे देवकूटे विराटे, कर्णाटे हेमकूटे विकटतरुकटे चक्रकोटे च भोटे, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानिवंदे, श्रीमाले मालवे वा मलयजनिखिले मेखले बीछले वा, नेपाले नाहलेवा कुवलयतिलके सिंहले मैले वा, डाहाले कौशले वा विगलितसलिले जंगले वा निमाले, श्रीमत्तीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानिवंद, अंगे वंगे कलिंगे सुगतजनपदे सत्प्रयागे तिलंगे. गोडे चौडे मुडे वरतरद्रविडे उद्रियाणे च पौ आद्रे माद्रे पुल द्रविडकुवलये कान्यकुब्जे राष्ट्रे, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानिवंदे. चंपायां चंद्रमुख्यां गजपुरमथुरापत्तने चौजयिन्यां कौशव्यां कोशलायां कनकपुरवरे देवगियच कयां, नाशिक्ये राजगेहे दशपुरनगरे भद्दीले ताम्रलियां, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्रचैत्या निवंदे, स्वर्गे मत्त्यंतरिक्षे गिरिशिखर हे स्वर्णदीनीरती', Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034925
Book TitleKitab Jain Tirth Guide
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy