________________
सवाने - उमरी.
तेषां महांतं उपकारभारं मेनिरे जनाः स्वकुशलोदंतमयं पत्रं लघु प्रेक्षणीयं, पत्रवाचनविरतौ उद्गतरोमांचकंचुकोहं किं लिखामि युष्माकं कला कौशल्यं.
3
( २१ )
युष्मामु दत्तसेवांजलिरहं किंचित् विज्ञपयामि, जीवानां सुखं दुखं वा मातुं कोपि - न - प्रभुः श्रमणोपासकैः पंचदशकर्मादाननिवृत्तिः कार्या हिस्वस्य वलविकलतामाकलय्य बलीयसः प्रभोः शरणाश्रयणं दोषपोषाय,
अहं तु विद्यां कामये - न- योषितं,
अंतर्पटे सति खीणां धर्मकर्मणि महानंतरायः
ततः - ते - विबुधाः स्वकीयं स्वकीयं मंदिरं जग्मुः संजातभयः सः मत्पुरा बद्धांजलि र्विज्ञपयति, अमूकं सुतं सुलक्षणं जानामि,
अमूक सुतां लक्ष्मी जाने.
इछानुरुषो विभवः कस्यापि - न - संजात:- अतोमूर्छा त्यक्त्वा
धर्मकर्मणि यत्नोविधेयः,
लुब्धोजनः सर्वत्र पराभवं प्राप्नोति, गुणप्रकर्षादेव-जनाः पूज्यंते, असत्यवादिनां यशो-न-जायते. दुर्जन संसर्गात् पदेपदे मानहानिः
तीर्थानां अवलोकनं - आश्चर्याणां निरीक्षणं- देशाटनेनएवजायते. अटन - सन् - साधवः पूज्यंते,
वाम्पारुष्यं महद् दुखाय जायते जनानां, यत्र - अनिशं - क्लेशोत्पत्तिस्तत्स्थानं दूरतः परिवर्जयेत्,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com