________________
(२०) सवाने-उमरी.
संज्वलन-प्रत्याख्यान-अप्रत्याख्यान-अनंतानुबंधिभिः क्रोधाहकार छदमलोभैर्जीवः संसारबंधनं ग्रामोति.
जैनमते रागद्वेषादि दोषै विनिमुक्तो जिनेंद्रो देवः, भो ! नेत्रे ! ! अधुना जिनेन्द्रदर्शने प्रमादो-न-विधेयः, स्वर्गिभि निधानानि सुरांगनाश्च पुन्येनैव कर्मणा लब्धाः, वन्हिजल भूमयो विधिनोपसविता एव सौख्यावहाः,
भानौ-अभ्युदयपि-उलूकानां-अप्रमोदो विभाव्यता अत्र कस्प दोषः
सुरुपां प्रियवादिनां भार्यालब्ध्वा वृक्षमूलमपि गृहंमन्यतेकामिनः यत्र इमाअपि दृष्टिपथं नायांति मशकानां तु का कथा, ? गर्दभा वाजिधुरं-न-वहंति,
श्रृणुत भो ! पौरा ! ! अयं शृंगारमुदरीघातकः-वधस्थंभं नीयतेतत् यदीदृशं कर्म-अन्योपि करिष्पति-एतादृश-एव-दंडलप्स्यते,
पण्यवीथिकायां जिगमिषा-अस्ति-किं, ? पर्वतिथौ व्रतं गृन्हंति धार्मिकाः, इह जगति ज्ञानं परं भूषणं, व्याख्यानं तदेव रम्यं यत्र श्रोतारो-न मुह्यंति, एतत्तु-अस्माभिरपि स्वीक्रियते, कपाटं पिधेहि-अंतद्वारे शत्रंकेन निहितं, ? उपानहः कुत्रसंति, पैतृकं द्रव्यं मया-न-लब्धं, वयं-तु-अकिंचनाः स्म, मम-अखिलं कार्य संवृतमधुना, येन जातेन वंशः समुन्नति-न-माप्तः तेन सूनुना किं, ?
श्रीमद हेमचंद्रसूरेः बौदिं वाक्यरचनां दृष्ट्वा विस्मयस्मेरानना विबुधजनसमूहाः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com