________________
सवाने-उमरी. अयमात्मा-अप्राप्ताहद्धर्मः कष्ट परंपरां लेभे, स्वकर्मदोषेण समीहितं-न-लभतेजीवः-थैवदोषंददात्यन्येभ्यः आदित्याद्या ग्रहाः शुभाशुभस्य द्योतका:नतु स्वयं कस्यापि अनीष्टं कुर्वति.
विबुधजनसंकीर्णायां इदृग्विधायां सभायां किंचिद्वक्तुकामो ह-श्रूयतां तावत्,
इह जगति लघुरपि जन:-महतांसंसर्गेण-महिमानं कलयति. अज्ञातपारंपर्य वाक्यं जने उपहासाय जायते. प्रमदासु अतिप्रसंगो-न-कार्यः जलेन अखिलदेहस्य यत्स्नान-तद्वाह्यस्नानं-परमार्थदशायां सैत्र स्नातकः-यः-पुन कर्मपंकन-न-लिप्यते, यो मुक्तिं गत्वा पुनःसंसारमभ्युपैति स कथं मुक्तः,
धर्मद्वेषिणा मूढेनसह-यो-वादः सः शुष्कवादः अयं सर्वथा त्याज्यः
प्रमुप्तस्प पुरःशास्त्रार्थकथनं हास्याय-न-बोधाय. न-अज्ञानात्-परःशत्रुः संस्नपितः पुमान् यदि स्वयं पंके निमज्जति कस्यदोषोत्र,
जीवो अनादिकर्मभाक्-यदनेन-पूर्वजन्मनि-प्रकृतिस्थिति रसप्रदेशैः-आश्रववृत्त्या कर्म बद्धं-तबंधोदयदीरणासत्ताभिः परिभुनक्ति,
दीर्घायुरारोपंच पुन्येनैव संभवति, गुप्तवृत्त्या कृतमपि पापं ज्ञानिनां प्रत्यक्ष, शब्दरुपरसगंध स्पर्शादि विषयैर्जीवो दुर्गतौ नीयते, को-न-वांछति स्वकीयमभ्युदयं,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com