________________
( १८) सवाने-उमरी.
येषां चेतसि मोहप्राचुर्यता भावमालिन्यं तत्र, स्वबुद्धि कल्पना निर्मितं तत्वं-न-संमतं,
जिनबिंबकारिणे शिल्पकाराय-येन-अल्पमूल्यं दत्तं तेन परमार्थनीत्या भगवति अप्रीतिरुत्पादिता,
देवमंदिरे सायुधै-न-गंतव्यं, धर्मविरहितानां पदेपदे दुखसंपदः-स्वमांतरेपि नास्तिकल्याणं, शुभाशुभ कर्म कर्ता भोक्ताच आत्मैव, कर्मक्षयेण आत्मनः स्वस्वरुपावस्थितिर्मोक्षः, देवाः कतिरुपाणि विकुति, ? कतिविधा वेदना नारकाणां, ? कति द्वीपसमुद्राः किंसंस्थानाः ? जंबूद्वीपः किंसंस्थान:-तत्र कतिनद्यः- ? संसारसमापन्ना जीवाः कतिविधाः ? अवसर्पिण्या षष्टारकः किटग् दुखकृत् ? तत्रनराः किदृशाः ? तेषां किमायुः किंदेहमानं, ? जीवाः कथं गुरुत्वं लघुत्वं लभंते, जीवः कस्मिन् समये अनाहारकः-आहरको वा, कतिदेवलोकाः कतिनरकावासाः ? दुर्जनवागुरासु पतितः कः मुखं प्रपन्नः, सविस्मयं सभयंच निवेदितं तेन, . सचमत्कारं समंतात् अवलोक्य शनैः शनैरपससार आकाशे कर्ण दत्वा देववाणी श्रुता. नूपुराणां रवेण अनुमीयते योषिदागमनं, तलतिरुपकं रुपं नाद्यापि दृग्गोचरीभूतं,
जन्मजरामरण संकुलं संसारवासं संसरन् जीवो भवाद् भवांतरं उपैति,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com