________________
सवाने-उमरी. अमरकोश जोगये चौमासेमें पढना शुरुकियाथा, जिसकी (१५००) के करीब श्लोकसंख्याहै मुहजबानी याद करलिया, कुमारसंभवमेघदूत-और-काव्यदीपिका यहां मुहजबानी यादकिइ, और संस्कृतमें उमदा तौरसे बोलनेलगे,-कितनेक संस्कृत वाक्य यहांभी बतलाते है,
कुत्रवासः ? किमभिधानं श्रीमतां, ?
कान्यक्षराणि अलंकृतानि स्वनाम्ना ? यूयं परीक्षायां उत्तीनाः किं ?
काशंका अत्र ? सएवायं किं न पश्यथ, ? किमधीतं शब्दशास्त्रे तर्कशास्त्रे वा ? येन शब्दशास्त्रं नाधीतं सभांतरे किं वक्ता सः ? परिज्ञातं मया युष्मद्रहस्य-अवगतं वा श्रीमतां स्वातं, अमृतवादिनां सत्यमपि मृषायते,
युष्मान् प्रति-मया प्रत्यनीकं वचउक्तंचेत् मुहुःक्षतव्यं क्षमासा.. गरा यूयं
उद्योगं कुर्वन्नपि फलं-न-लभ्यते अतःकर्मणां एव प्राधान्यं, पुन्यबलात् नानाविधं सुखं लभंते जनाः, . अहो महतां महत्वं-ये-विपत्तिकालेपि धर्म-न-त्यनंति, न-विनापरापवादेन-रमते दुर्जनः, खलानां प्रतिक्रिया दूरात् पलायनं, पण्यवीथिकायां गंतुकामा वयं, कार्यचेत् वक्तव्यं, धर्मकर्मणि अनुत्साह एव प्रमादः, शक्तौ सत्यां-या-उपेक्षा-सैव दुखमूला, प्रांणांतेपि प्रेक्षावता धर्ममालिन्यं-न-कार्य,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com