________________
maarnamarnammarrian
तवारिख-तीर्थ-आबु, ( १२५ ) वा-जो-शकुनिका-विहारकाआकारहै उसमेंभरुअछशहरके पासका दरियाव-जहाजमेंबेठीहुइ-सुदर्शनाराजकुवरी एकतर्फबोडकादख्तसामनेतीर लगाताहुवा एकशिकारी-जमीनपरगिरीहुइ शमलीऔर नमस्कारमंत्रसुनातेहुवे पासखडे-जैनमुनि-वगेराआकार-शकुनिका विहारका बनाहुवाहै, औरउसपरलिखाहै संवत [ १३३८] वर्षे ज्येष्टशुक्ल [१४] शुक्रेश्रीनेमिनाथचैत्ये-संविज्ञविहारिश्री चक्रेश्वरमुरिसंतान-श्रीजयसिंहमूरिशिष्यश्री सोमप्रभसू. रिशिष्येः श्रीवर्द्धमानसूरिभिः प्रतिष्टितं-आरासणाकरवा स्तव्यप्राग्वाटज्ञातीय-श्रे-गोनासंताने-श्रे० आमिगभार्या-रतनी पुत्रतुलहारि-आसदेव-श्रे० पासड-तत्पुत्रसिरि पाल-तथा-आसदेवभार्या-सहजू-पुत्रतु० आसपालेनभा-धरणि....सिरिमति-तथा-आसपालभार्या--आसिणिपुत्रलिंबदेव-हरिपाल-तथा-धरणिभार्या....ऊदाभार्या--पाल्हणदेविप्रभृति कुटुंबसहितेन-श्रीमुनिसुव्रतस्वामिबिंबअश्वावबोध-शमलिकाविहारतीर्थोद्धारसहितं--कारितं-मगलंमहाश्रीः-इसलेखकामतलबयहडवाकि-आरासण नगरकेरहनेवाले-पोरवाडज्ञाति-आसपालनामके श्रावकनेयहांनेमनाथभगवानकमंदिरकी परकम्मामेंतीर्थकर मुनिसुव्रतस्वामीकी मूर्तिजायेनशीन किइ-और-अश्वावबोध-शकुनिका-विहारतीर्थकाआकार--पथरपर उकेरवाकर कायमकिया,
महाराज श्रीपदमविजयजीने तीर्थआबुके स्तवनमें उसवख्त वस्तुपाल-तेजपालके मंदिरमें (४६८ ) प्रतिमाथी-लिखाहै, पेय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com