________________
७४
मुहूर्तचिंतामणौ . कुक्कुटः । नारदेन तु विशेष उक्तः। खशबाल्हीकवंगेषु संक्रांतेर्धिष्ण्यवाहनम् । अन्यदेशेषु तिथ्यर्धवाहनाः स्युर्बवादय इति ॥ अश्विन्यां यदा संक्रांतिस्तदाश्विन्याः योऽश्वस्तद्वाहं न स्यात् । खशादिदेशेषु एवं सर्वनक्षत्रेषु । अथ वस्त्रं श्वेतादि हारितकं नीलवर्ण पांड आरक्तं अरुणवर्णम् । कालं श्यामलम् । असितं श्वेतवर्णरहितम् । कज्जलवर्णमित्यर्थः । दिक् वस्त्राभावः । घनाभं मेघवर्णम् । अथ शस्त्रम् । भृशुंड्यादीनि आयुधानि प्रसिद्धानि । अथ भक्ष्यम् । अन्नं भक्तः परमान्नं पायसम् । भैक्ष्यं भिक्षासमूहः पक्वान्नमपूपादि चित्रितान्नं हरिद्रादिरंजितम् । अथ लेपो विलेपनं मृगनाभिः कस्तूरी कुंकुम केशरं पाटीरं चंदनं मृत् प्रसिद्धा रोचनं गोरोचनमिति ॥ १४ ॥ १५ ॥ यावोऽलक्तकः ओतुमदो मार्जारधर्मः भाषया जवादिरिति । निशा हरिद्रा अंजनं कज्जलम् कालागुरुरगुरुविशेषः। चंद्रकः कर्पूरः । अथ जातिः । संकरभवा अनुलोमजाः प्रतिलोमजाश्च । अथ पुष्पम् । पुन्नागकं नागकेसरपुष्पं मल्लिका वेलिः जपा ओंड्रपुष्पं जासवनम् । शेषाणि प्रसिद्धानि सर्वत्र । क्वचिद्वयोऽप्युक्तम् । शिशुः कुमारश्च गतालका युवा प्रौढा प्रगल्भा च ततश्च वृद्धा । वंध्यातिवंध्या च सुतार्थिनी च प्रव्राजिका चेति बवादिकानामिति ॥ तथा क्वचिद्भोजनपात्रमप्युक्तम् । सुवर्णरौप्यताम्राणि लोह सीसं त्रपुस्तथा । कांस्यपाषाणकाष्ठं च मृत्पात्रं वेणुपात्रकमिति । एवं संक्रमकाले यानि वस्त्राशनवाहनादीन्यभिहितानि आदिशब्देनायुधलेपनजातिपुष्पाणि तेषां नाशो भवेत् । च पुनस्तद्वृत्त्युपजीविनां वस्त्रादिवृत्त्युपजीविनां नाशो भवेत् । स्थितोपविष्टस्वपतां च स्यात्तैतिले इत्यादिना सुप्तत्वादीन्युक्तानि तद्गुणविशिष्टानां नाशः स्यादित्यर्थः ॥ १६ ॥ १७॥ ___ अथ संक्रांतिवशेन प्रतिमनुष्यं शुभाशुभमुपजात्याहसंक्रांतिधिष्ण्याधरधिष्ण्यतस्त्रिभे स्वभे निरुक्तं गमनं ततोंगभे ॥ सुखं त्रिभे पीडनमंगभेंऽशुकं त्रिभेऽर्थहानी रसभे धनागमः ॥१८॥
संक्रांतीति ॥ संक्रांतिर्यस्मिन्नक्षत्रे स्यात्ततोऽधरधिष्ण्यं पूर्वनक्षत्रं तस्मात्स्वजन्मनक्षत्रं गण्यं तच्चत्प्रथमत्रिभे भवति तदा गमनं यात्रा स्यात् । ततः प्रथमत्रिकानंतरं अंगभे षण्नक्षत्रेषु यदि स्वभं तदा सुखं स्यात् । ततस्त्रिभे स्वभे पीडनं शरीरपीडा । पुनरंगभे स्वभेंऽशुकं वस्त्रादिप्राप्तिः। ततस्त्रिभे स्वभेऽर्थहानिः ततो रसभे स्वभे धनागमो धनप्राप्तिः स्यादित्यर्थः । अशुभफलदायां संक्रांतौ दानमाह नारदः । तिलोपरि लिखेच्चक्रं त्रित्रिशूलं त्रिकोणकम् । तत्र हेम विनिक्षिप्य दद्याद्दोषापनुत्तय इति ॥ १८ ॥
अथ कार्यविशेषे ग्रहविशेषबलं सामान्यतो ग्रहबलं चोपजात्याह- . नृपेक्षणं सर्वकृतिश्च संगरः शास्त्रं विवाहो गमदीक्षणं रवे ॥ वीर्येऽथ ताराबलतो विधुर्विधोर्बलाद्रविस्तद्वलतः शुभाः परे ॥१९॥
Aho ! Shrutgyanam