________________
मुहूर्तचिंतामणी
पुण्यम् । तथा यदि सायंसंध्यायां उत्तरायणप्रवृत्तिस्तदा सूर्यास्तात्पूर्वं संपूर्णमहः पुण्यं स्यादित्यर्थः । तदाह नारदः । सूर्यस्योदयसंध्यायां यदि याम्यायनं भवेत् । तदोदयादहः पुण्यं पूर्वाहः परतो यदि ॥ सूर्यास्तमनसंध्यायां यदि सौम्यायनं भवेत् । तदहः पुण्यकालः स्यात्परतश्चोत्तरेऽहनीति || उदयसंध्यास्तसंध्ययोर्लक्षणं तत्रैव । अर्धार्कास्तमनात्संध्या घटिकात्रयसंमिता । तथैवार्धोदयात्प्रातर्घटिकात्रयसंमितेति । एवं सत्यर्कबिंबस्यार्धास्तादर्धोदयाद्वा क्रमात् पश्चात्प्राक् त्रिघटीमितास्तसंध्योदयसंध्या चोच्यते । तत्रास्तसंध्यायां यदि मकरसंक्रमः स्यात्तदा तद्दिन एव पुण्यकालो नोत्तरदिने । यद्यस्तसंध्यामतिक्रम्य मकरसंक्रांतिस्तदोत्तरदिन एव पुण्यकालो न पूर्वदिने । एवं यद्युदयसंध्यायां कर्कसंक्रांतिस्तदा सूर्योदयानंतरमेव पुण्यकालो न प्राग्दिने । यद्युदयसंध्यातः प्राक् कर्कसंक्रमस्तदा प्राग्दिनएव पुण्यकालो नोत्तरदिने । इति निष्कृष्टोऽर्थः । अथ रात्रौ स्नानं न कुर्वीत दानं चैव विशेषत इति रात्रौ स्नानदानादिनिषेधेऽपि । नैमित्तिकं तु कुर्वीत स्नानं दानं च रात्रिष्विति सुमंतुवाक्यशेषात् । सुतजनने संक्रातावुपरागे सूर्यचंद्रयोर्नित्यम् । रात्रावपि कर्तव्यं स्नानं दानं विशेषतो नॄणामिति वसिष्ठवचनात् । राहुदर्शनसंक्रांतिविवाहात्ययवृद्धिषु । स्नानदा - नादिकं कार्यं निशि काम्यव्रतेषु चेति ॥ रात्रौ संक्रमणे रात्रौ स्नानं प्राप्तम् । तत्र कर्कमकरसंक्रांतौ स्नानदानादौ देशप्रसिद्ध शिष्टाचारेण व्यवस्थावगंतव्या । तत्र गौर्जरास्तु ग्रहणवदयन इति स्वीयसूत्रं स्नानं दानं ग्रहणवत्सौम्ययाम्यायनद्वय इति कश्यपसंहितोक्तं चानुसृत्य रात्रायवनसंभवे सति रात्रावेव स्नानादिकं कुर्वति । दाक्षिणात्यास्तु । कार्मुकं तु परित्यज्य झषं याति दिवाकर इत्यादि भविष्योत्तरादिवाक्यमंगीकृत्य दिवस एव स्नानादिकं कुर्वंति । तत्रापि नारदोक्तः संध्याकालसंक्रमे विशेषो ध्येय इत्यलम् ॥ ७ ॥
अथ पूर्वपराः षोडश घटिकाः पुण्या इति पूर्वं सामान्येनोक्तमिदानीं विष्णुपदादिविशेषमनुष्टुभाह
७०
याम्यायने विष्णुपदे चाद्या मध्यास्तुलाजयोः ॥ षडशीत्यानने सौम्ये परा नाड्योऽतिपुण्यदाः ॥ ८ ॥
याम्यायन इति ॥ कर्कसंक्रांती विष्णुपदे वृषसिंहवृश्चिककुंभसंक्रांतिषु संक्रांतिकालाद्याः प्रथमाः षोडश घटिका अतिपुण्यदाः स्नानदानादावनंतपुण्यदा ज्ञेयाः । अग्रि - मास्तु न तथा । तुलाजयोस्तुलामेषयोर्मध्या उभयतः षोडश घटिकाः संक्रांतिकालात्प्रागष्टौ परतश्चाष्टाविति दीपिकाकारेण व्याख्यातम् । यदुक्तं गुरुणा । वर्तमाने तुलाशेषे नाड्यस्तूभयतो दशेति तत् मध्यतृतीयांशाभिप्रायेणेति ज्ञेयम् । तथा षडशीत्यानने मिथुनकन्याधनुनसंक्रांतिषु सौम्येऽयने मकरसंक्रांतौ च संक्रांतिकालात्परा अग्रिमाः षोडश घटिका
Aho! Shrutgyanam