________________
६८
मुहूर्तचिंतामणी
त्र्यंशो भवति तत्र दिनस्य प्रथमे त्र्यंशेऽर्कसंक्रमणं नृपतीन् हंति । मध्ये द्वितीयत्र्यंशे द्विजान् ब्राह्मणान् हंति । अपरे तृतीये त्र्यशे वैश्यान् हंतीत्येवं सर्वत्र व्याख्येयम् । अस्ते सूर्यास्तमयेऽर्कसंक्रमणं शूद्रान् हंति ॥ २ ॥ अथ रात्रिसंक्रांतिफलम् । रात्रिप्रथमप्रहरे पिशाचकान् आदिशब्देन भूतान् । द्वितीयप्रहरे नक्तंचरान् राक्षसान् । तृतीयप्रहरे नटान् नर्तकान् । चतुर्थप्रहरे पशुपालकान् आभीरान् । सूर्योदयसमकालेऽर्कसंक्रमणं सकललिंगिजनं पाखंड्यादिकं हंतीत्यर्थः । पाखंडाः सर्वलिंगिन इत्यभिधानात् । क्रूरसौम्यवारपरत्वेन फलमाह । वसिष्ठः । रविरविजभौमवारे संक्रांतौ दिनकरस्य तन्मासे । पित्तकफानिलजामयनरपतिकलहस्त्वदृष्टिश्च ॥ बुधगुरुसितचंद्राहे सति संक्रांतावनामयं नृणाम् । क्षितिपतिनिकरक्षेमं सस्यविवृद्धिर्विधर्मिणां पीडा || जन्मनक्षत्रे संक्रांतिफलं दीपिकायाम् । यस्य जन्मर्क्षमासाद्ये रविसंक्रमणं भवेत् । तन्मासाभ्यंतरे तस्य रोगक्लेशधनक्षयाः ॥ तत्र शांतिकमपि तत्रैव । तगरसरोरुहपत्रै रजनीसिद्धार्थलो संयुक्तैः । स्नानं जन्मन्यृक्षे रविसंक्रांतौ नृणां शुभदम् । अन्यच्च वसिष्ठः । अजकन्याझपकर्किणि संक्रांतौ यदि भवेद्वर्षम् । अतुलं क्षेम सुभिक्षं नृपसज्जनगोकुलक्षेमम् ॥ घटचापसिंहमिथुने संक्रांतौ यदि भवेद्वर्षम् । आमयडामरभूभृद्युद्धमनर्घे त्वदृष्टिश्च ॥ वृषवृश्चिकतुलमकरे वृष्टिः स्यात्सां क्रमे समये । विस्फोटामयतस्करपीडा वृष्टिः कृशानुभयम् ॥ अथ सौम्ययाम्यायनमिति । मकरकर्कटयोः संक्रांतिश्चेत्तदा क्रमेण सौम्ययाम्यायनं निरुक्तम् । मकरे उत्तरायणं कर्के याम्यायनं स्यात् ॥ ३ ॥ अथावशिष्टसंक्रांतिषु षडशीत्यादिसंज्ञा अनुष्टुभाह
षडशीत्याननं चापट्युक्वन्याझषे भवेत् ॥
तुलाजी विषुवं विष्णुपदं सिंहालिगोघटे ॥ ४ ॥
षडशीत्याननमिति । धनुर्मिथुन कन्यामीनेषु अर्कसंक्रमणं षडशीतिमुखसंज्ञं स्यात् । तुलामेषयोः संक्रांतिर्विषुवसंज्ञा । वृषसिंहहृश्चिककुंभेष्वर्क संक्रांतिर्विष्णुपदसंज्ञिका ॥ ४ ॥
संक्रांतौ गौणमुख्यकालं उपजात्याह
संक्रांतिकालादुभयत्र नाडिकाः
पुण्या मताः षोडश षोडशोष्णगोः ॥ निशीथतोsaiगपरत्र संक्रमे पूर्वापराहांतिम पुण्यभागयोः ॥ ५ ॥
संक्रांति कालादिति ॥ गणितमार्गेण य उष्णगोः सूर्यस्य संक्रांतिकाल आगतः तत उभयत्र पूर्वतः परतश्च षोडश षोडश नाडिका घटिकाः पुण्यसंपादकत्वात् पुण्या
Aho! Shrutgyanam