________________
मुहूर्तचिंतामणौ
मवाप्यादिप्रतिष्ठामुत्तरायणे । माघादिपंच मासेषु कृष्णेऽप्यापंचमीदिनम् ॥ दक्षिणे त्वय कुर्वन्न तत्फलमवाप्नुयात् । यदा तु दक्षिणायन एव जलस्थितिसंभवस्तदा न कालनियमः । न कालनियमस्तत्र कारणमिति भविष्यपुराणोक्तेः । अथ क्रूरप्रकृतीनां दक्षिणायनेऽपि स्थापनं कार्यमित्युक्तं वैखानससंहितायाम् । मातृभैरववाराहनरसिंहत्रिविक्रमाः । महिषासुरहंत्री च स्थाप्या वै दक्षिणायने || नारदः । विचैत्रेष्वेव मासेषु माघादिषु च पंचसु । यद्दिनं यस्य देवस्य तद्दिने तस्य संस्थितिम् ॥ अथ लग्नशुद्धिः । शशांकपापैः चंद्रसूर्यभौ - मशनिराहुकेतुभिः त्रिभवांगसंस्थैः तृतीयषष्ठैकादशस्थानस्थितैरुपलक्षिते लग्ने तथा सत्खचरैः शुक्रबुधगुरुभिः व्यंत्याष्टगैः द्वादशाष्टमव्यतिरिक्ताखिलस्थानस्थैः सद्भिः देवादिप्रतिष्ठा अतिशस्ता । अथ सूर्यो मृगेंद्रे सिंहल स्थाप्यः । तथा को ब्रह्मा घटे कुंभे विष्णुर्युवती कन्यायाम् || ६२ ॥ शिवो महादेवो नृयुग्मे मिथुने । च पुनर्देव्यो दुर्गादयो द्वितनौ द्विस्वभावराशौ मिथुन कन्याधनुर्मीनलनेषु क्षुद्रा देव्यश्वतुःषष्टियोगिनीप्रभृतयश्चरलने मेषकर्कतुला मकरेषु सर्वे इमे उक्ता अनुक्ताश्च स्थिर वृषसिंहवृश्चिककुंभेषु । अथ पुष्ये ग्रहा इति । ग्रहाचंद्रादयोऽष्टौ पुष्यनक्षत्रे स्थाप्याः । उपलक्षणमेतत् । सूर्यस्य हस्तनक्षत्रे स्थापनम् । इंद्रब्रह्मणोः पुष्यश्रवणाभिजित्सु । कुबेरस्कंदयोरनूराधायाम् । दुर्गादीनां मूले सप्तर्षीणां स्वाधिष्ठितनक्षत्रे लक्ष्मीव्यास वाल्मीक्यगस्त्यानामपि सप्तर्ण्यधिष्ठितनक्षत्रे स्थापनम् । तदुक्तं रत्नमालायाम् । पुष्यश्रुत्यभिजित्सु चेश्वरकयोर्वित्ताधिपस्कंदयोर्मैत्रे तिग्मरुचेः करे निर्ऋति दुर्गादिकानां शुभम् । सप्तर्षयो यत्र वसंति धिष्ण्ये कार्या प्रतिष्ठा खलु तत्र तेषाम् | श्रीव्यासवाल्मीकिघटोद्भवानां तथा स्मृता वाक्पति ग्रहणामिति अथ विघ्नपो गणेशः यक्षो देवयोनिः सर्पा वासुक्यादयः भूतो देवयोनिः । विद्याधराप्सरोयक्षरक्षोगंधर्वकि न्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽभी देवयोनय इत्यमरः ॥ आदिशब्देन राक्षसासुरप्रमथसरस्वतीप्रभृतयोंऽत्ये रेवत्यां स्थाप्याः । तथा श्रवणे जिनो बुद्ध स्थाप्यः । उपलक्षणं चैतत् । इंद्रकुबेरवर्जितानां लोकपालानां धनिष्ठायां स्थापनम् । इतोऽवशिष्टानां देवानां त्र्युत्तरारोहिणीषु स्थापनं स्यादित्यर्थः । तथा च श्रीपतिः । गणपरिवृढरक्षोयक्षभूतासुराणां प्रमथफणिसरस्वत्यादिकानां च पौष्णे । श्रवसि सुगतनाम्नो वासवे लोकपानां निगदितमखिलानां स्थापनं हि स्थिरेषु || ६३ ॥ इति श्रीदैवज्ञानंतसुतदैवज्ञरामविरचितायां स्वकृतमुहूर्तचिंतामणिटीकायां प्रमिताक्षरायां नक्षत्रप्रकरणं समाप्तम् ॥ २ ॥
६ ६
Aho! Shrutgyanam