________________
मुहूर्तचिंतामणौ स्थानहानिर्भवेत्तस्य यद्वानर्थपरंपरा ॥ दोषाय धनिनां गेहे दरिद्राणां शिवाय च । तस्य शांतिश्च कर्तव्या जपहोमविधानतः ॥ ब्राह्मणान् वरयेत्तत्र स्वस्तिवाचनपूर्वकम् । षोडश द्वादशाष्टौ वा श्रौतस्मार्तक्रियापरान् ॥ देवाः कपोत इत्यादि ऋचाभिः पंचभिर्जपम् । लक्ष कृत्वा प्रयत्नेन स्वगृह्योक्तविधानतः ॥ ईशान्यां स्थापयेद्वहिं मुखांतेऽष्टोत्तरं शतम् । प्रत्येक समिदाज्यान्नैः प्रतिप्रणवपूर्वकम् । यत इंद्रभयामहे स्वस्तिदेति त्रियंबकैः ॥ त्रिभित्रैश्च जुहुयातिलान्व्याहृतिभिस्ततः । जयाहुतीस्ततो हुत्वा कुर्यात्पूर्णाहुतिं स्वयम् ॥ विप्रेभ्यो दक्षिणां दद्याद्दयौः शांतिं च ततो जपेत् । ब्राह्मणान् भोजयेत्पश्चात्स्वयं भुंजीत बंधुभिः ॥ एवं यः कुरुते सम्यक्तस्माद्दोषात्प्रमुच्यते । पिंगलायाः स्वरेऽप्येवं मधुवल्मीकयोरपि । संपूर्णमंदिरे हानिः शून्यसद्मनि मंगलम् ॥ प्राकारे च पुरद्वारे देवागारे च वीथिषु । ग्रीमस्य तत्फलं चैव गुरुकल्पनया ततः ॥ शांतिकर्माऽखिलं कार्य पूर्वोक्तेन क्रमेण तु । इति कपोतपिंगलामधुवल्मीकादिशांतिः ॥ अथ पल्लयाः पतने सरठस्यवाऽऽरोहणे फलं शांतिश्च । पादयोर्जघने पाण्योगुदे गुह्ये च जंघयोः । पल्लयाः पाते तथाऽऽरोहे सरठस्य फलं न सत् ॥ अन्यत्र शुभदं पश्चात्सचैल स्नानमाचरेत् । दत्वा शिवालये दीपं मुखमाज्ये विलोकयेत् ॥ पल्लीसरठयो रूपं सुवर्णेन विनिर्मितम् । तदर्धाप्रमाणेन वित्तशाव्यविवजितः ॥ वस्त्रयुग्मेन संवेष्टय श्रोत्रियाय निवेदयेत् । इति पल्लीसरठयोः शांतिः ॥ ५७ ॥ अथ नक्षत्रप्रसंगादेवाऽश्विन्यादीनां भानां तारका उपजातिकयाऽऽहत्रि ३ व्यं ३ ग ६ पंचा ५ नि ३ कु १ वेद ४ वहयः ३ शरे ५ षु ५ नेत्रा २ श्चि २ शरें ५ दु १ भू १ कृताः ४॥ वेदा ४ ग्नि ३ रुद्रा ११ वि २ यमा २ ग्नि ३ वह्नयो ३.
ऽब्धयः ४ शतं १०० दि २ दि २ रदा ३२ भतारकाः ॥ ५८ ॥ त्रिव्यंगेति ॥ तथाच श्रीपतिः । वह्नित्रिऋत्विषुगुणेंदुकताग्निभूतबाणाश्विनेत्रशरभूकुयुगाब्धिरामाः । रुद्राब्धिरामगुणवेदशतद्वियुग्मदंता बुधैर्निगदिताः क्रमशो भतारा इति । नन्वत्र संमतिवाक्ये सप्तविंशति भानि प्रतीयंते मूलेप्वष्टाविंशतिरिति विरोधः । उच्यते । उत्तरार्धे रुद्राब्धीत्यत्राब्धयश्चतस्वस्ताराः पूर्वाषाढोत्तराषाढयोर्जेयाः द्वे पूर्वाषाढाया हे उत्तराषाढाया इति नारदेनापि तथैवाऽभिधानात् । तत्राऽश्विन्यास्तितस्ताराः एवं भरण्यादीनां साभिजितं तारासंख्या ज्ञेया। तारामानोक्तिप्रयोजनमाह वराहः । नक्षत्रजमुद्दाहे फलमब्दैस्तारकामितैः सदसत् । दिवसैवरस्य नाशो व्याधेरन्यस्य वा वाच्य इति ॥१८॥
अथाऽश्विन्यादीनामाकृतिमुपजातिकरथोडताभ्यामाहअश्व्यादिरूपं तुरगास्ययोनिक्षुरोऽन एणास्यमणी गृहं च ॥ पृषत्कचके भवनं च मंचः शय्याकरो मौक्तिकविद्रुमं च ॥ १९ ॥
Aho ! Shrutgyanam