________________
नक्षत्रप्रकरणम् ।
५९
1
नहानिः स्यादात्मनो वंशनाशनम् । तस्मात्सर्वप्रयत्नेन शांतिं कुर्याद्विधानतः ॥ प्रतिमां कारयेच्छंभोः कर्षमात्रसुवर्णतः । तदर्द्धार्धेन वा कुर्यात्सर्वलक्षणसंयुताम् ॥ वृषभे च समासीनं वरदाभयपाणिकम् । शुद्धस्फटिकसंकाशं श्वेतमाल्यांवरान्वितम् ॥ त्र्यंबकेन मंत्रेण पूजां कुर्याद्विधानतः । तत्र मूलशांतिवत् कलशस्थापनादि कृत्वा तत्र शंभुपूजां विधाय तत्र । अवाह्य वारुणैर्मत्रैरनेन च विधानतः । इमे वरुणेत्यनया तत्त्वायामीत्यृचा तथा ॥ त्वं नो अग्ने इत्यनया सत्वं न इति मंत्रतः । आग्नेयं कुंभमारभ्य पूजां कुर्याद्यथाक्रमम् ॥ आनोभद्राश्च सूक्तेन भद्राश्व सूक्तकम् । जप्त्वा पुरुषसूक्तं च कद्रुद्रं तु क्रमाज्जपेत् ॥ ईश्वरस्याभिषेकं च ग्रहपूजां च कारयेत् । समिदाज्यचरूंश्चैव तिलमाषांश्च सर्षपान् ॥ अश्वत्थष्ठक्षपालाशसमिद्भिः खादिरैः शुभैः । अष्टोत्तरसहस्त्रं वा अष्टोत्तरशतं तु वा ॥ अष्टाविंशतिभिर्वापि होमं कुर्यात्ष्टथक् ष्टथक् । त्रैयंबकेन मंत्रेण तिलान् व्याहृतिभिः क्रमात् ॥ ग्रहा एवं च होतव्याश्चास्मदुक्तविधानतः । अन्यत्सर्वमाज्यावलोकनादि पूर्ववत् । इति कृष्णचतुर्दशीजननशांतिः ॥ एकस्मिन्नेव नक्षत्रे भ्रात्रोर्वा पितृपुत्रयोः । प्रसूतिश्च तयोर्मृत्युर्भवेदेकस्य निश्चयात् ॥ तत्र शांतिं प्रवक्ष्यामि सर्वाचार्यमतेन तु । अग्नेरी शानभागे तु नक्षत्रप्रतिमां ततः ॥ तन्नक्षत्रोक्तमंत्रेण चार्चयेत्कलशोपरि । रक्तवस्त्रेण संछाद्य वस्त्रयुग्मेन वेष्टयेत् ॥ स्वस्वशाखोक्तमार्गेण कुर्यादभिमुखं ततः । अनेनैव तु मंत्रेण हुनेदष्टोत्तरं शतम् ॥ प्रत्येकं समिदन्नाद्यैः प्रायश्चित्तांतमेव च । अभिषेकं ततः कुर्यादाचार्यः पितृषुत्रयोः ॥ वस्त्रालंकारगोदानैराचार्यं पूजयेत्ततः । ऋत्विग्भ्यो दक्षिणां दद्यान्मापत्रयसुवर्णकम् || देवताप्रतिमादानं धान्यवस्त्रादिभिः सह । यानशय्यासनादींश्च दद्यात्तद्दोषशांतये ॥ भोजयेद्ब्राह्मणान् सर्वान् वित्तशाव्यविवर्जितः ॥ इत्येकनक्षत्रशांतिः ॥ अत्रैकस्मिन्नेव नक्षत्रे भ्रात्रोर्वा पितृपुत्रयोरित्यत्र भ्राता च भ्राता च भ्रातराविति भ्रातृपुत्रौ स्वसृदुहितृभ्यामिति एकशेषे सोदरयोर्भ्रातृभगिन्योरेव निषेधः स्यान्न तु पुत्रभ्रात्रोः । एवं पितृपुत्रयोरित्यत्रापि पिता च पुत्रश्चेति द्वंद्वे पितापुत्रयो रेकनक्षत्रजनननिषेधः स्यान्नतु मातृपुत्रयोः । न च माता च पिता च पितरौ । पिता मात्रेत्येकशेषे तथा पुत्रश्च दुहिता च पुत्रौ पितरौ च पुत्रौ चेति पितृपुत्राणामिति बहुवचनं स्यात् । तथापि वचनांतरानुरोधात् इष्टविषयोऽपि संगृहीतो भविष्यति । यदाह वसिष्ठः । पित्रोस्तु जन्मनक्षत्रे जातस्तु पितृमातृहा । जन्मर्क्षेशे च तने जातः सद्यो मृतिप्रदः || देवकीर्तिः । यद्येकस्मिन् धिष्ण्ये जायंते दुहितरोऽथवा पुत्राः । पित्रोरंतकराः स्युर्यद्यपरे प्रीतिरतुला स्यात् || अपरे अन्यनक्षत्रे । गर्गः । यस्यैव जन्मनक्षत्रे जायेाता सुतोऽपि वा । सजातीयः सजात्या वा सोऽस्य प्राणान्प्रसाधयेदिति अथ मूलस्योपलक्षणत्वेन सर्वशांतिशेषभूतो गोमुखप्रसवोऽभिधीयते । गर्गः । प्रणिपत्यरविं वक्ष्ये प्रायश्चित्तमनुस्मरन् । सर्वारिष्टविनाशाय यदुक्तं ज्योतिषार्णवे ॥ पित्ररिष्टे सुतारिष्टे
I
1
Aho! Shrutgyanam