________________
मुहूर्तचिंतामणौ मात्ररिष्टे तथैव च । पौष्णाश्विन्योर्गुरौ सार्पमघाचित्रेद्रमूलभे ॥ एषु क्षेषु जातस्य कुर्याद्रोजननं तथा । जन्मः वा त्रिजन्मः शुभवारे शुभे दिने ॥ कृत्वाभ्यंगादिकं सर्वं गृहा. लंकारपूर्वकम् । गोमयेनोपलिप्याथ यथावित्तानुसारतः ॥ नवशूर्प तु तन्मध्ये रक्तवस्त्रं प्रसारयेत् । स्थापयित्वा शिशुं तत्र पुनः सूत्रेण वेष्टयेत् ॥ प्राङ्मुखस्तमवाक्पादं तिलदर्भगतं शिशुम् । गोमुखं दर्शयित्वा तु पुनर्जातं तु गोमुखात् ॥ विष्णुर्योनीति सूक्तेन गव्येन स्नापयेच्छिशुम् । गवामंगेषु मंत्रेण गवामंगेषु संस्टशेत् ॥ विष्णोः श्रेष्ठेन मंत्रेण गोप्रसूतं तु बालकम् । आचार्यस्तु समादाय पश्चान्मात्रे ददात्तदा ॥ माता जघन्यभागस्था शिशु. मानीय तन्मुखात् । ततः पित्रे तदा दद्यात्ततो मात्रे प्रदापयेत् ॥ वस्त्रे संस्थाप्य तु पिता पुत्रस्य मुखमीक्षयेत् । गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ आपोहिष्ठादिभिर्मत्ररभिषिचेत्ततः शिशुम् । मूर्ध्नि चाघ्राय तं पुत्रं तन्मंत्रेण तदा पिता ॥ अंगादंगात्संभवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ मूर्धनि त्रिरवघ्राय तं शिशुं स्थापयेत्ततः । पुण्याहं वाचयेत्पश्चाब्राह्मणैवेदपारगैः ॥ दरिद्रायाथ विप्राय तां गां चाभ्यर्च्य दापयेत् । गोवस्त्रस्वर्णधान्यादि दद्यादर्कादितः क्रमात् ॥ यथाशक्ति धनं दद्याब्राह्मणेभ्यस्तथा पिता । ततो होमं प्रकुर्वीत स्वस्वशाखोक्तमार्गतः ॥ उल्लेखनादिकं कृत्वा चाज्यभागांतमाचरेत् । होमस्येशानदिग्भागे धान्योपरि शुभं घटम् ॥ सपंचगव्यं संस्थाप्य तिलांस्तत्र विनिक्षिपेत् । क्षीरद्रुमकषायांश्च पंचरत्नानि निक्षिपेत् ॥ वस्त्रयुग्मेन संछाद्य क्षीरादिभिरथार्चयेत् । विष्णुं वरुणमभ्यर्च्य प्रतिमां च विधानतः ॥ आपोहिष्ठेति तिसभिरप्सुमे सोम इत्यथ । तद्विष्णोः परमं पदमक्षीभ्यामिति सूक्ततः ॥ ऋम्भिराभिः प्रत्यूचं च अष्टाविंशतिसंख्यया । अशक्तौ चाष्टसंख्यं वा दधिमध्वाज्यसंयुतम् ॥ आदित्यादिग्रहाणां च होमं कुर्यात्समंत्रकम् । इति गोमुखप्रसवशांतिः ॥ अथ प्रसंगात्रीतरशांतिः ॥ सुतत्रये सुता चेत्स्यात्तत्रये वा सुतो यदि । मातापित्रोः कुलस्यापि तदारिष्टं महद्भवेत् ॥ ज्येष्ठनाशो धने हानिर्दुःखं वा सुमहद्भवेत् । तत्र शांति प्रकुर्वीत वित्तशाव्यविवर्जितः ॥ जातस्यैकादशे वापि द्वादशाहे शुभे दिने । आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरःसरम् ॥ सह वा ग्रहयज्ञः स्याद्यथा वित्तानुसारतः । ब्रह्मविष्णुमहेशेंद्रप्रतिमाः स्वर्णतः कृताः ॥ पूजयेद्धान्य-. राशिस्थकलशोपरि शक्तितः । पंचमे कलशे रुद्रं प्रजपेद्रुद्रसंख्यया ॥ रुद्रसूक्तानि चत्वारि शांतिसूक्तानि सर्वशः । द्विज एको जपेद्धोमकाले शुचिः समाहितः ॥ आचार्यों जुहुयादत्र समिदाज्यतिलांश्चरुम् । अष्टोत्तसहस्रं वा शतं वा विंशतिं तु वा ॥ देवताभ्यश्चतुर्वक्रादिभ्यो ग्रहपुरःसरम् । ब्रह्मादिमंत्ररिंद्रस्य यत इंद्रभयामहे ॥ ततः स्विष्टकतं हुत्वा बलि पूर्णाहुति ततः । अभिषेकं कुटुंबस्य कृत्वाचार्य प्रपूजयेत् ॥ हिरण्यं धेनुरेका च ऋत्विग्भ्यो दक्षिणा ततः । प्रतिमा गुरवे देया उपस्करसमन्विता ॥ कांस्याज्यवीक्षणं कृत्वा
Aho ! Shrutgyanam