________________
नक्षत्रप्रकरणम् । चित्रा पाण्मासिकं फलम् ॥ नवमासं तथाश्लेषा मूले चाष्टौ समाः स्मृताः । ज्येष्ठा मासे पंचदशे पुत्रदर्शनवर्जनम् ॥ उत्तरे तिलपात्रं स्यात्तिष्ये गोदानमिष्यते। अजा चित्रासुवैदेया पूर्वाषाढासु कांचनम् ॥ यवांश्च व्रीहिमाषांश्च तिलमुद्गांश्च दापयेत् । यथावित्तानुसारेण कुर्याब्राह्मणभोजनम् ॥ पितुरायुष्यवृद्धयर्थं शांतिरत्र विधीयते । इति गंडांतादिशांतिः ॥ अथ ज्येष्ठाशांतिः । भरद्वाजः । ज्येष्ठादौ मातृजननी मातामहं द्वितीयके । तृतीये मातुलं हंति चतुर्थे जननीं तथा ॥ आत्मानं पंचमे हंति षष्ठे गोत्रक्षयो भवेत् । सप्तमे कुलनाशः स्यादष्टमे ज्येष्ठसोदरः ॥ नवमे श्वशुरं हंति सर्वस्वं दशमे तथेति प्रत्येकं घटिकापटूस्य फलमुक्तम् । अत्रापि मूलशांतिवत्सर्वं कार्यम् । तत्र विशेषः। घटिकैका च मैत्रांते ज्येष्ठादौ घटिकाद्वयम् । तयोः संधिरितिज्ञेयं शिशुगंडांतमीरितम् । ज्येष्ठांत्यपादस्तु पितुः स्वस्य चाभिविनाशकः । ज्येष्ठः कन्यका जाता हंति शीघ्रं धवाग्रजम् ॥ शांतिं तस्य प्रवक्ष्यामि गंडदोषप्रशांतये । तत्र चतुर्दिक्षु कुंभचतुष्टयं संस्थाप्य तन्मध्ये शतच्छिद्रं पंचमं कुंभं संस्थाप्य पूर्ववत्पूजादि विधाय तत्र वजांकुशधरं देवमैरावतगजान्वितम् । कुर्याच्छचीपति रम्यं देवेद्रं सुरनायकम् ॥ शालितंडुलसंपूर्णकुंभस्योपरि पूजयेत् । इंद्रायेंदो मरुत्वत इति मंत्रेण वाग्यतः॥ पूजयेद्विधिना सम्यग्लोकपालगणान्वितम् । रक्तवस्त्रद्वयोपेतं देवराजं शचीपतिम् ॥ पूजयेद्वारुणैर्मत्रैः कुंभान्धीमान्प्रयत्नतः । त्वंनो अग्ने जपेदादौ सत्वन्नोऽपि द्वितीयकम् ॥ समुद्रज्येष्ठा इतिचेमं मे गंगे चतुर्थकम् । पूजयेद्वस्त्रगंधाद्यैश्चतुरः कलशानपि ॥ जपं कुर्युः प्रयत्नेन मंत्रैरेभिर्द्विजोत्तमाः । आनोभद्रा जपं चादौ भद्राअग्ने द्वितीयकम् ॥ इंद्रसूक्तं रुद्रजाप्यं जपेन्मृत्युंजयं ततः । इंद्र संपूज्य देवेशं वरुणं कुंभसंस्थितम् ॥ सुसंकल्पविधानेन होमकर्म ततश्चरेत् । समिद्भिर्ब्रह्मवृक्षस्य शतमष्टोत्तरं शतम् ॥ सर्पिषा चरुणा चैव मूलमंत्रेण वाग्यतः । हुनेज्जाप्यं च तेनैव यत इंद्रभयेति च ॥ तिलान्व्याहृतिभिर्तुत्वा शतमष्टोत्तरं पृथक् । ततोऽभिषेकः। ततो रूपं रूपमिति मंत्रेण तच्चक्षुरिति मंत्रेण आज्यावलोकनम् । पुनर्देवतापूजनं कृत्वा । नमोऽस्तु सुरनाथाय नमस्तुभ्यं शचीपते । गृहाणायं मया दत्तं गंडदोषप्रशांतये ॥ अष्टोत्तरशतं संख्यां कुर्याद्राह्मणभोजनम् । अन्यत्सर्वं तु पूर्ववत् ॥ इति ज्येष्ठाशांतिः ॥ दिनक्षये व्यतीपाते व्याघाते विष्टिवैधृतौ । शूले गंडे च परिघे वजे च यमघंटके ॥ कालदंडे मृत्युयोगे दग्धयोगसमन्विते । तस्मिन्गंडदिने प्राप्ते प्रसूतिर्यदि जायते ॥ अतिदोषकरी प्रोक्ता तत्र पापयुते सति । विचार्य तत्र दैवज्ञः शांतिं कुर्याद्यथाविधि ॥ यजनं देवतानां च ग्रहाणां चैव पूजनम् । दीपं शिवालये भक्त्या गोघृतेन प्रदापयेत् ॥ अभिषेकं शंकराय अश्वत्थस्य प्रदक्षिणाम् । अभीष्टफलसिद्ध्यर्थ कुर्याद्राह्मणभोजनम् ॥ गाणपत्यं पुरुषसूक्तं सौरं मूत्युंजयं शुभम् । शांतिजाप्यं ततश्चैव कृत्वा मृत्युंजयी भवेत् ॥ इत्युत्तरगायें दुष्टयोगशांतिः॥ कुमारजन्मकाले तु व्यतीपातश्च वैधृतिः । संक्रांतिश्च रवेस्तत्र जातो दारिद्र्यका
Aho ! Shrutgyanam