________________
नक्षत्रप्रकरणम् ।
५३
मूलं प्रजामिति मंत्रद्वयस्य कण्व ऋषिः निर्ऋतिर्देवता अनुष्टुप् छंदः मूलाय स्वाहा प्रजापतये स्वाहेत्युपहोममंत्रौ । पलाशसमिदाज्येन चरुणाऽष्टसहस्रकम् । अथवाष्टोत्तरशतं प्रत्येकं जुहुयात्ततः ॥ मूलं प्रजामित्यष्टाभिर्वाक्यैर्मत्रद्वयेन च । सावित्र सौम्य नैर्ऋत्य मंत्रैरश्वत्थसंभवैः ॥ समिद्भिश्च तिलव्रीहीन हुत्वा व्याहृतिभिस्ततः । मूलंप्रजामित्यष्टौ च वाक्यान्याचार्यको जपेत् ॥ अष्टोत्तरसहस्त्रं वा शतं वा नियतात्मवान् । अयं होमप्रकारस्तु शाखांतरविषयो ध्येयः । मोषुणः परापरेति यत्ते देवेति वा पुनः । पायसं घृतसंमिश्रं हुनेदष्टोत्तरं शतम् ॥ समिदाज्यचरून् पश्चाच्छक्तितः संख्यया हुनेत् । अधिदैवतयोश्चैव जुहुयात्स्वस्वमंत्रकैः ॥ नक्षत्र देवताभ्यश्च पायसेन तु होमयेत् । कृणुष्वेति पंचदशभिर्जुहुयात्कृसरं ततः ॥ गायत्र्या जातवेदसे त्रियंबकमिति क्रमात् । सीरा युंजंति तामग्निं वास्तोष्पत्यग्निमेव च ॥ क्षेत्रस्य पतिना गृणानाग्निदूतं तथैव च । श्रीसूक्तेन तथा विद्वान्समिदाज्यचरून क्रमात् ॥ अष्टोत्तरशतैर्वाथ अष्टाविंशतिभिः क्रमात् । अष्टाष्टसंख्ययावापि जुहुयाच्छक्तितो बुधः ॥ त्वं नः सोमेन पायसं जुहुयात्तु त्रयोदश । चतुर्गृहीतमाज्यं च याते रुद्रेति मंत्रतः ॥ स्रुवेण जुहुयादाज्यं महाव्याहृतिभिः क्रमात् । हुत्वास्विष्टकृतं पश्चात्प्रायश्चित्ताहुतीहुनेत् ॥ आचार्यो यजमानो वा अग्नौ पूर्णाहुति हुनेत् । होमशेषं समाप्याथ वह्निमारोपयेत्ततः ॥ कुंभाभिमंत्रणं कुर्याद्दक्षिणेनाभिमर्शयेत् । मृत्युप्रशमनार्थाय जपेच्च त्र्यंबकं शतम् ॥ रुद्रकुंभोक्तमार्गेण रुद्रमंत्रं स्ष्टशन् जपेत् । धूपं दीपं च नैवेद्यं कुंभयुग्मे निवेदयेत् ॥ प्रसादयेत्ततो देवमभिषेकार्थमादरात् । भद्रासनोपविष्टस्य यजमानस्य ऋत्विजः ॥ दारपुत्रसमेतस्य कुर्युः सर्वेऽभिषेचनम् । अक्षीभ्यामिति सूक्तेन पावमानीभिरेव च । आपोहिष्ठेति नवभिरापइद्वाद्वयेन च ॥ सहस्राक्षतृचेनापि देवस्य त्वेति मंत्रकैः । शिवसंकल्पमंत्रेण वक्ष्यमाणै - श्च मंत्रकैः ॥ योऽसौ वज्रधरो देवो महेंद्रो गजवाहनः । मूलजातशिशोर्दोषं मातापित्रोर्व्यपोहतु ॥ योऽसौ शक्तिधरो देवो हुतभुमेषवाहनः । सप्तजिह्नश्च देवोऽग्निर्मूलदोषं व्यपोहतु || योऽसौ दंडधरो देवो धर्मो महिषवाहनः । मूलजातशिशोर्दोषं व्यपोहतु यमो मम || योऽसौ खड्गधरो देवो निर्ऋती राक्षसाधिपः । प्रशामयतु मूलोत्थं दोषं गंडांतसंभवम् ॥ योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः । नक्रवाहः प्रचेताह्नो मूलोत्थावं व्यपोहतु ॥ योऽसौ देवो जगत्प्राणो मारुतो मृगवाहनः । प्रशामयतु मूलोत्थं दोषं बालस्य शांतिदः ॥ योऽसौ निधिपतिर्देवः खड्गभृन्नरवाहनः । मातापित्रोः शिशोश्चैव मूलदोषं व्यपोहतु ॥ योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः । आश्लेषामूलगंडांतदोषमाशु व्यपोहतु ॥ विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः । सर्वदोषप्रशमनं सर्वे कुर्वंतु शांतिदाः ॥ तच्छंयोरभिषेकं तु सर्वदोषोपशांतिदम्। सर्वकामप्रदं दिव्यं मंगलानां च मंगलम् ॥ वस्त्रांतरितकुंभाभ्यां पश्चात्तु स्नापयेद्बुधः । ततः शुक्लांबरधरः शुक्लमाल्यानुलेपनः । यजमानो दक्षिणाभिस्तो
Aho! Shrutgyanam