________________
नक्षत्रप्रकरणम् । मुराशैलेयचंदनम् ॥ वचा चंपकमुस्ता च सर्वोषध्यो दशैव हि । गजाश्वरथ्यावल्मीकसंगरस्थानसंभवाः ॥ हृदगोराजनगरद्वारतश्चाष्टमृत्तिकाः । शतौषधीमूलानि च अश्मरी १ सहदेवी २ अपराजिता ३ मुंडा ४ उशीर ५ वाला ६ अधःपुष्पी ७ शंखपुष्पी ८ ज्येष्ठीमधु ९ कोरकः १० चक्रांकिता ११ विष्णुक्रांता १२ शिवक्रांता १३ मयूरशिखा १४ काकजंघा १५ ,गराज १६ कुमारी १७ यह १८ कर्णिकार १९ अपामार्ग २० बिल्व २१ षण्मूला २२ अंबुज २३ उत्तरा २४ पुत्रजीव २५ दूर्वा २६ काश २७ कुश २८ साल २९ ताल ३० चक्रमर्द ३१ सिंही ३२ व्याघ्री ३३ अर्क ३४ प्लक्ष ३५ पलाश ३६ पिप्पल ३७ वट ३८ उदुंबर ३९ तुलसी ४० उत्पल ४१ शतपत्र ४२ अतसी ४३ सारिवा ४४ कदंब ४५ बकुल ४६ शमी ४७ राहिक ४८ निर्गुडी ४९ मुंडी ५० दंडी ५१ ब्राह्मी ५२ अशोक ५३ सूर्यभक्ता ५४ रुद्रजटा ५५ कदली ५६ बीजपूरक ५७ दमनक ५८ मुसली ५९ पुनर्नवा ६० आम्र ६१ पाटल ६२ श्रीपर्णी ६३ करवीर ६४ चंपक ६५ गुडूची ६६ देवदारु ६७ अगरु ६८ चंदन ६९ कुटज ७० शिग्रु ७१ हरिद्रा ७२ जटामांसी ७३ वचा ७४ कुष्ठ ७५ तज ७६ दारुहरिद्रा ७७ बंधुजीव ७८ सिंधुवार ७९ सटी ८० अश्वगंधा ८१ मुस्ता ८२ कुरंटक ८३ पनस ८४ जीवक ८५ जाती ८६ मालती ८७ मधुक << खदिर ८९ सप्तच्छद ९० शिरीष ९१ काकमाची ९२ शतावरी ९३ केतकी ९४ जंबु ९५ शाखा ९६ वेतस ९७ आमलक ९८ सरल ९९ गिरिकर्णी १०० इति तिलमाषयवव्रीहिगोधूमानि प्रियंगवः । चणकैः सहिताः सप्त सद्बीजानि च सर्वदा ॥ वज्रमौक्तिकवैदूर्यपुष्परागेंद्रनीलकम् । पंचरत्नमिदं प्रोक्तं मंत्रैः कुंभेषु निक्षिपेत् ॥ सुवर्णेन प्रमाणेन तदर्धार्धेन वा पुनः । निक्रतिप्रतिमां कुर्याद्वित्तशाव्यविवर्जितः ॥ अत्र विशेषः शौनकेन । पलमानेन वार्धन पादेनाथ स्वशक्तितः । नक्षत्रदेवतारूपं कारयित्वा विचक्षणः ॥ यद्वा मूल्यं सुवर्णस्य स्थापयित्वा प्रपूजयेत् । सुवर्ण सर्वदैवत्यं सर्वदेवात्मकोऽनलः ॥ सर्वदेवात्मको विप्रः सर्वदेवमयो हरिरिति । वस्त्राणि षोडशाष्टौ च शुक्लसूक्ष्माण्यतंद्रितः । ब्राह्मणान्वरयेत्पश्चात्स्वस्तिवाचनपूर्वकम् ॥ श्रोत्रियांश्चतुरो वाऽष्टौ द्वादश त्वथ पोडश । प्रधानाचार्यमेतेषां श्रेष्ठं तत्प्रतिमार्चने ॥ ईशानादिचतुष्कोणेष्वव्रणान्जलपूरितान् । पूर्वोक्तद्रव्यसंयुक्तांस्थापयेद्रक्तवर्णकान् । विप्रान्टथक्प्टथग्वापि मधुपर्कादिनार्चयेत् । द्वारेषु जापकानष्टौ द्वौ द्वौ च वरयेत्पुनः ॥ अब्लिगैर्वारुणमैत्रैः शुक्लपुष्पाक्षतादिभिः । ततत्कुंभे जलं स्पृष्ट्वा कुशकू.पेदिति ॥ रुद्रसूक्तं च भद्राग्नेरानोभद्रा इति क्रमात् । पुरुषसूक्तं च तन्मत्रैर्देवान् ध्यात्वा प्रयत्नतः ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । पंचगव्यमिदं कुंभे क्षिपेद्गजमदान्वितम् ॥ रजतं कांचनं तानं विद्रुमं तीर्थवारि च । निक्षिपेद्धेममूल्यं च दशाष्टयवनिर्मितम् ॥ देवदारुश्च शैलेयं पद्मं नीलोत्पलं तथा । वचा लोभ्रं प्रियंगु
Aho ! Shrutgyanam