________________
नक्षत्रप्रकरणम् ।
रिक्ता हरिस्कंद दिने च रोगे शीघ्रं भवेद्रोगिजनस्य मृत्युः ॥४७॥ रौद्राहीति ॥ रौद्रा दिनक्षत्रेषु पापवारे सति रिक्ताः प्रसिद्धाः हरिर्द्धादाशी स्कंददिनं षष्ठी एतासु तिथिषु एवंविधे विशिष्टयोगे यस्य रोगोत्पत्तिर्भवति तस्य रोगिजनस्य शीघ्रं मृत्युर्भवेत् ॥ १७ ॥
अथ तदाहमुहूर्त प्रेतदाहादिनिषेधं चंद्रवंशयाह
४५
क्षिप्राहिमूदुहरीशवायुभे प्रेतक्रिया स्याज्झषकुंभगे विधौ ॥ प्रेतस्य दाहं यमदिग्गमं त्यजेच्छय्यावितानं गृहगोपनादि च ॥ ४८ ॥
क्षिप्रेति ॥ क्षिप्रादिनक्षत्रेषु प्रेतक्रिया प्रेतानां मृतानां क्रिया उत्तमलोक प्रात्यर्थं श्राद्धादिक्रिया स्यात् । यदि दाहसमये कारणवशान्नारब्धा । अथ झषकुंभगे विधौ मीनकुंभस्थिते चंद्रे धनिष्ठोत्तरार्धादिपंचनक्षत्रे प्रेतस्य दाहो ज्वालनं त्यजेत् । च पुनः यमदिग्गमं दक्षिणदिशि गमनं यात्रां तथा शय्यायाः खद्याया वितानं वयनं तथा गृहगोपनं गृहाच्छादनं आदिशब्देन तृणकाष्टसंग्रहं च त्यजेत् । ब्रह्मपुराणे पंचके मरणमपि निषिद्धम् । कुंभमीनस्थिते चंद्रे मरणं यस्य जायते । न तस्योर्ध्वा गतिर्दृष्टा संततेर्न शुभं भवेदिति ॥ तेन पंचके मृतस्य पंचके दाहप्राप्तौ सत्यां तत्पुत्तलविधिं कृत्वा दाहः कार्यः । पश्चादाशौचनिवृत्त्यनंतरं शांतिकं कार्यम् । यदि पंचकप्रवृत्तेः प्रागेव मृतस्तस्य प्रतिबंधवशात्पंचके दाहप्राप्तौ पुत्तलविधिं कृत्वा दाहः कार्यः । आशौचनिवृत्त्यनंतरं शांतिर्न कार्या । एवं रेवत्यं - तमृतस्य रेवतीमपहाय दाहः कार्यो न पुत्तलविधिः । आशौचनिवृत्त्यनंतरं शांतिरेव कार्या मरणनिषेधदाहनिषेधप्रतिपादकवचनद्वयसद्भावादिति ॥ ४८ ॥
अथ काष्ठानां गोमयपिंडानां च संग्रहमुहूर्त शार्दूलविक्रीडितेनाहसूर्यर्क्षाद्रसभैरधःस्थलगतैः पाको रसैः संयुतः शीर्षे युग्ममितैः शवस्य दहनं मध्ये युगैः सर्पभीः ॥ प्रागाशादिषु वेदभैः स्वसुहृदां स्यात्संगमो रोगभी: काथादेः करणं सुखं च गदितं काष्ठादिसंस्थापने ।। ४९ ।। सूर्यर्क्षाद्रसभैरिति ॥ स्पष्टार्थम् ॥ ४९ ॥ अथ त्रिपुष्करयोगं सफलं वसंततिलकयाहभद्रातिथी रविजभूतनयार्कवारे द्वीशार्यमाजचरणादितिवह्निवैश्वे || पुष्करो भवति मृत्युविनाशवृडौ त्रैगुण्यदो द्विगुणकृसुतक्षचांद्रे ॥ ५० ॥
Aho! Shrutgyanam