________________
मुहूर्तचिंतामणौ भद्रातिथिरिति ॥ भद्रासंज्ञकतिथिर्द्वितीया सप्तमी द्वादशी शनिभौमसूर्यवारे भवति तथा द्वीशं विशाखा अर्यमोत्तराफल्गुनी अजचरणः पूर्वाभाद्रपदा अदितिः पुनर्वसुः वह्निः कृत्तिका वैश्वमुत्तराषाढा एषु नक्षत्रेषु उक्ततिथिवारनक्षत्ररूपे विशिष्टयोगे सति त्रैपुष्करः । त्रिपुष्कर एव त्रैपुष्करः स्वार्थेऽण् । त्रिपुष्करसंज्ञको योगो भवति । कीदृशः मृत्युविनाशवृद्धौ त्रैगुण्यदः तद्दिने यदि कश्चिन्म्रियेत तद्दायादास्त्रयो म्रियेरन् । यदि किंचिद्वस्तु विनष्टं तदा तस्य तद्वस्तुत्रयनाशः। तथा किंचिद्वस्तु लब्धं तदा त्रिगुणस्तद्वस्तुलाभः । वसिष्ठः । रविरविजभौमवारे भद्रायां विषमपादमृक्षं चेत् । त्रैपुष्कराख्ययोगस्त्रिगुणफलो यमलभैदिगुणः ॥ विषमपादानि । यन्नक्षत्रस्यैकचरणः पूर्वराशौ चरणत्रयमपरराशौ भवति तानि विषमचरणानि द्वीशार्यमेत्यादीनि । अथ वसुर्धनिष्ठा तसं चित्रा चांद्रं मृगः एतानि भानि भद्रातिथयः रविशनिभौमवाराश्च । अत्रापि विशिष्टयोगे द्विपुष्करनामयोगो भवति । तत्फलं मृत्युविनाशवृद्धौ द्वैगुण्यकृद्भवति । तत्र शांतिमाह नारदः । दद्यात्तद्दोषनाशाय गोत्रयं मूल्यमेव वा । द्विपुष्करे द्वयं दद्यान्न दोषस्त्टक्षमात्रत इति । अत्र त्रिपुष्करे कश्यपेन रविस्थाने बृहस्पतिवारोऽप्युक्तः । भद्रातिथिः शनीज्यारवारे चेद्विषमांघ्रिभम् । त्रिपुष्करं त्रिगुणदं द्विगुणं व्यंघ्रिभं मृताविति । इदमेव दृष्ट्वा श्रीपतिनाप्युक्तम् । विषमचचरणं धिष्ण्यमित्यादि । अत्र कश्यपवाक्ये मृतावेव त्रिगुणफलतोक्ता । ग्रंथकता तु श्रीपतिवाक्यानुरोधान्मृत्युविनाशद्धावित्युक्तम् ॥ ५० ॥ अथ शवप्रतिकृतिदाहे निषिद्धकालं शार्दूलविक्रीडितेनाह
शुक्राराषुि दर्शभूतमदने नंदासु तीक्ष्णोग्रभे पौष्णे वारुणभे त्रिपुष्करदिने न्यूनाधिमासेऽयने ॥ याम्येऽब्दात्परतश्च पातपरिघे देवेज्यशुक्रास्तके
भद्रावैधृतयोः शवप्रतिकृतेर्दाहो न पक्षे सिते ॥ ५१ ॥ शुक्रारेति ॥ एवंविधे दिने शवस्य प्रतिकृतिः पर्णशरादिना सावयवत्वकल्पनं तस्य दाहो न कार्यः । कुतः द्विविधो हि प्रेतसंस्कारः । प्रत्यक्षशरीरस्यैकस्तत्प्रतिकृतेरन्यः । तस्य प्रत्यक्षशरीरसंस्कारे दिनविचाराभावः । प्रत्यक्षशवसंस्कारे दिनं नैव विशोधयेदिति । प्रतिकृतिसंस्कारे कालत्रयं आशौचमध्ये वर्षमध्ये वर्षानंतरं चेति । आशौचमध्ये क्रियते पुनः संस्कारकर्म चेत् । शोधनीयं दिनं तत्र यथासंभवमेव तु ॥ आशौचविनिवृत्तौ चेत्पुनः संस्क्रियते मृतः । संशोध्यैव दिनं ग्राह्यमूर्ध्वं संवत्सराद्यदीति गार्ग्यवचनाद्दिनशुद्धिरुच्यते । शुक्रारार्किदिने शुक्रभौमशनिवारे शवप्रतिळतेर्दाहो न कार्य इति प्रत्येकं संबंधः । दर्शोऽमावास्या भूतश्चतुर्दशी मदनस्त्रयोदशी नंदाः प्रतिपषष्ठयेकादश्यः आसु तिथिषु । तथा तीक्ष्णोग्रभे मूलार्द्राज्येष्ठाश्लेषास्तीक्ष्णानि पूर्वात्रयं मघा भरणी उग्राणि
Aho ! Shrutgyanam