________________
मुहूर्तचिंतामणी
अथ सामान्यतः शुभकार्येषु लग्नशुद्धिमनुष्टुभाहव्याष्टsोपचये लग्नगे शुभहरयुते ॥
चंद्रे त्रिषशायस्थे सर्वारंभः प्रसिद्ध्यति ॥ ४४ ॥
४४
व्ययेति ॥ व्ययो द्वादशमष्टमं एतत्स्थानद्वयं शुद्धं ग्रहरहितं यस्मिन्नेतादृशे स्वजन्मराशेर्जन्मलग्नाद्वा उपचयभवने त्रिषडेकादशदशमराशौ लमगते शुभैर्दृष्टे युते च तथा चंद्रे त्रिषट्दशायस्थे सति सर्वेषां शुभकार्याणामारंभः प्रसिद्ध्यति । तथा च वसिष्ठः । उपचयभे लग्नगते व्ययनैधनशुद्धिसंयुते लग्ने । उपचयगे शीतकरे मंगलकर्माणि कार्याणीति ॥ ४४ ॥
अथ नक्षत्रेषु ज्वरोत्पत्तौ सत्यां तन्निवृत्तौ दिनसंख्यां द्वितीयोपजातिकयोपेंद्रवज्रया चाहस्वातींद्रपूर्वाशिव साने मृतिज्वरेऽत्यमैत्रे स्थिरता भवेदुजः ॥ याम्यश्रवो वारुणतक्षभे शिवा११घस्राहिपक्षी १५ द्व्यधिपार्कवासवे ४९ मूलाग्निदात्रे नव पित्र्यभे नखा २० बुध्यार्यमेज्यादितिधातृभे नगाः ७ ॥ मोसोsorवैश्वेऽथ यमाहिमूलभे मिश्रेशपित्र्ये फणिदंशने मृतिः ४६
स्वातद्रेति ॥ मूलानीति ॥ स्वाती ज्येष्ठा पूर्वात्रयार्द्राश्लेषासु ज्वरे ज्वरो - त्पत्तौ सत्यां मृतिर्मरणं स्यात् । अथांत्यमैत्रे रेवत्यनुराधयोर्ज्वरोत्पत्तौ रुजो रोगस्य स्थिरता बहुकालेन रोगनिवृत्तिः स्यात् । तथा भरणी श्रवणशतताराः तक्षभं चित्रा एतेषु नक्षत्रेषु शिवा घस्त्राः एकादश दिवसाः रोगः । द्वयधिपं विशाखा अर्को हस्तः वासवं धनिनष्ठा ए त्रिषु भेषु पंचदश दिवसाः रोगः ॥ ४५ ॥ मूलं अग्निः कृत्तिका दास्त्रमश्विनी एषु नव दिवसा रोगः । पित्र्य मघायां नखा विंशतिदिवसाः । बुभ्यमं उत्तराभाद्रपदा अर्यमा उत्तराफल्गुनी पुष्यपुनर्वसुरोहिणीषु नगाः सप्त दिवसा रोगः । अब्जवैश्वे मृगोत्तराषाढयोः मासस्त्रिंशद्दिनानि रोगस्थैर्य ततो रोगनिवृत्तिः । अत्र शांतिर्वसिष्टोक्ता । ऋक्षेशरूपं कनकेन कृत्वा तल्लिंगमंत्रैश्च सुगंधपुष्पैः । वस्त्राक्षतैर्गुग्गुलधूपदीपनैवेद्यतांबूलफलैश्च सम्यक् ॥ पूजां च कृत्वामयनाशनाय द्विजाय दद्यादतुलं शिवाय । आमयो रोगः । अतुलमपरिमितद्रव्यम् ॥ अथानंतरं यमाहिमूलभे भरण्याश्लेषामूलेषु कृत्तिकाविशाखार्द्रामघासु च सप्तनक्षत्रेषु यस्य कस्यचित्फणिदंशने सर्पदंशने मृतिर्भवेत् । अत्र सर्पदंशे यस्य एतेषु गोचर - वशेन चंद्रबलं न भवति तस्यैव सर्पदंशेन मृतिः स्यात् । उक्तं च दीपिकाटीकाकृताऽच्युतभट्टेन । यद्यत्र चंद्रस्तस्यैव गोचरे चाशुभप्रदः । तदा नूनं भवेन्मृत्युः सुधासंसिक्तदेहिन इति ॥ ४६ ॥
अथ शीघ्रं रोगिमरणे विशिष्टयोगं द्वितीयोपजातिकयाहरौद्राहिशाऋांबुपयाम्यपूर्वाद्विदैववस्वग्निषु पापवारे ॥
Aho! Shrutgyanam