________________
मुहूर्तचिंतामणौ नाप्यते । तथा विष्टयां भद्रायां पाते व्यतीपाते महापाते वा हृतं द्रव्यं नाप्यते चकारात् ग्रहणेऽपि । वसिष्ठः । ध्रुवोयसाधारणदारुणः निक्षिप्तमर्थ त्वथ वा प्रनष्टम् । चौरैहृतं दत्तमुपप्लवे वा विष्टयां च पाते न च लभ्यते तदिति । अत्रेदमनुसंधेयम् । तीक्ष्णमिश्रादिपंचदशभेषु मध्ये रोहिण्यर्यमविश्वजलभद्दीशेषु दत्तनिवेशितप्रयुक्तद्रव्यस्यैवाऽप्राप्तिः । चौरापहृतस्य स्वतो गतस्य वा धनस्य लाभ एव । तेषां रोहिण्यादीनां मध्यलोचनभेषु पाठसामर्थ्यादिति भावः ॥ २४ ॥ अथ जलाशयखनननृत्यारंभयोर्मुहूर्त शार्दूलविक्रीडितेनाहमित्राववासवांबुपमघातोयांत्यपुष्येंदुभिः पापीनबलैस्तनौ सुरगुरौ ज्ञे वा भृगौ खे विधौ ॥ . आप्ये सर्वजलाशयस्य खननं व्यंभोमघैः सेंद्रभैस्तैर्नृत्यं हिबुके शुभैस्तनुगृहे ज्ञेऽब्जे ज्ञराशौ शुभम् ॥ २५ ॥ मित्रार्केति ॥ अनुराधादित्रयोदशनक्षत्रैः सद्भिः पापग्रह-नवलैबलरहितैः सद्भिः तनौ लग्ने सुरगुरौ सति बुधे वा सति खे दशमे भृगौ शुक्रे सति आप्ये जलराशौ विधौ सति सर्वतोयाशयानां वापीकूपतडागादीनां तोयाधाराणां खननं हितं स्यात् । आप्यांबुपांत्यपितृमित्रवसूत्तरार्ककेंद्रीज्यभेषु खननं सलिलाशयानामिति व्यवहारतत्त्वोक्तेः । श्रीपतिः । लग्ने जीवे ज्ञेऽथवा दुर्बलैश्च क्रूरैः शुक्रे वापि मेपूरणस्थे । आप्ये चंद्रे सर्वतोयाशयानामारंभाः स्युः सिद्धये निर्विकल्पमिति ॥ अथ नृत्यारंभः । तैः प्रागुक्तैनक्षत्रैव्य॑भोमधैः पूर्वापाढामघारहितैः सेंद्रभैज्येष्ठासहितैः मित्रार्कध्रुववासवांबुपांत्यपुष्येंदुज्येष्ठानक्षत्रैर्नृत्यारंभः शुभः स्यात् । शुभैहिबुके चतुर्थस्थाने लग्ने ज्ञे सति अब्जे चंद्रे ज्ञराशौ मिथुनकन्यास्थे सतीत्यर्थः ॥ २५ ॥
अथ सेवकस्य स्वामिसेवायां मुहूर्त शालिन्याहक्षिप्रे मैत्रे वित्सितार्केज्यवारे सौम्ये लग्ने कुजे वा खलाभे ॥ योनेमत्र्यां राशिपोश्चापि मैत्र्यां सेवा कार्या स्वामिनः सेवकेन॥२६॥
क्षिप्रइति ॥ क्षिप्राणि हस्ताभिजिदश्विपुष्याः मैत्राणि मृगरेवतीचित्रानुराधाः एतेषु नक्षत्रेषु बुधशुक्रसूर्यगुरुवारे सौम्ये शुभग्रहे लग्नगे सति अर्के भौमे वा खलाभे दशमे एकादशे च स्थिते सति सेवकेन स्वामिनः सेवा कार्या । तत्र स्वामिसेवकनक्षत्रयोन्योमैत्र्यां च पुनः राशिपोः सेव्यसेवकयो राशिस्वामिनोमॆत्र्यां प्रीतौ सत्यां सेवा कार्या अन्यथा न कार्या ॥ २६ ॥
Aho! Shrutgyanam