________________
मुहूर्तचिंतामणी
स्वात्यादित्ये इति || आदिशब्दाधुनक्षत्रोक्तमपि ॥ २ ॥ अथोग्रनक्षत्राणि चानुष्टुभाह
२८
पूर्वात्रयं याम्यमधे उग्रं क्रूरं कुजस्तथा ॥
तस्मिन् घाताग्निशाव्यानि विषशस्त्रादि सिध्यति ॥ ४ ॥ पूर्वात्रयमिति ॥ आदिशब्दाद्दारुणनक्षत्रोक्तमपि ॥ ४ ॥ अथ मिश्राण्यनुष्टुभाह
विशाखाय सौम्यो मिश्रं साधारणं स्मृतम् ॥ तत्राग्निकार्य मिश्रं च वृषोत्सर्गादि सिध्यति ॥ ५ ॥ विशाखेति ॥ आदिग्रहणादु भोक्तमपि ॥ ९ ॥
अथ लघुनक्षत्राण्यनुष्टुभाह
हस्ताश्विपुष्याभिजितः क्षिप्रं लघु गुरुस्तथा ॥ तस्मिन्पण्यरतिज्ञानभूषा शिल्पकलादिकम् ॥ ६ ॥
हस्तेति ॥ शिल्पं वर्धकिकृत्यादि कला नृत्यादिकाश्चतुःषष्टिः आदिशब्दाच्चरभोतमपि ॥ ६ ॥
अथ मृदुनक्षत्राण्यनुष्टुभाह
मृगांत्यचित्रामित्रर्क्ष मृदुमैत्रं भृगुस्तथा ॥
तत्र गीतांबरक्रीडा मित्रकीय विभूषणम् ॥ ७ ॥
मृगांत्येति ॥ ७ ॥
अथ तीक्ष्णमान्यनुष्टुभाह
मूलेंद्राद्रीहिर्भ सौरिस्तीक्ष्णं दारुणसंज्ञकम् ॥ तत्राभिचारघातोग्रभेदाः पशुमादिकम् ॥ ८ ॥
सूलेति ॥ अभिचारः कर्मणां भयंकरकृत्यं मारणादि । पशुदमः पशुशिक्षा आदिशदाद्वंधनादिकं स्थिरं च ॥ ८ ॥
अथाधोमुखोर्ध्वमुखतिर्यङ्मुखनक्षत्राणीद्रवजयाह
मूलाहिभिश्रोग्रमधोमुखं भवेद्ध्वस्य मार्द्रेज्यहरित्रयं ध्रुवम् ॥ तिर्यखं मैत्रकरानिलादितिज्येष्ठाश्विभानीदृशकृत्यमेषु सत् ॥९॥ मूलाहीति ॥ मूलं अहिराश्लेषा मिश्रं कृत्तिकाविशाखे उग्रं पूर्वात्रयमत्राभरण्यः
Aho! Shrutgyanam