________________
२२
मुहूर्तचिंतामणी
वसिष्ठः । अतीतकालान्यखिलानि तानि कार्याणि सौम्यायनगे दिनेशे । सिते गुरौ चाप्यथ दृश्यमाने तदुक्तपंचांगदिनेऽप्यखंडे || अत एवातिपन्नशिशुसंस्कारानित्युक्तम् ॥ ४७ ॥ अथ सिंहमकरस्थगुर्वादिष्वतिदेशमाह
अस्ते वर्ण्य सिंहस्थजीवे वर्ज्यं केचिद्रक्रगे चातिचारे ॥ गुर्वादित्ये विश्वघनेsपि पक्षे प्रोचुस्तद्वद्दतरत्नादिभूषाम् ॥ ४८ ॥
1
अस्ते वर्ज्यमिति । यदस्ते गुर्वादेरस्ते वर्ज्य निषिद्धमुक्तं तत् सिंहस्थे गुरौ मकरस्थे गुरौ वर्ज्यं निषिद्धम् । देवीपुराणे । सिंहसंस्थे गुरौ यत्नात्सर्वारंभान्विवर्जयेत् । प्रारब्धं न च सिध्येत महाभयकरं भवेत् ॥ पुत्रभ्रातृकलत्राणि हन्याच्छीघ्रं न संशयः । कारको व्रजते नाशं संतानं म्रियतेऽचिरात् ॥ देवारामतडागानि प्रपोद्यानगृहाणि च । विवाहयज्ञोपनय चूडादि च न सिध्यति ॥ यथा सिंहस्थितो जीवस्तथैव मकरस्थितः । अयमपि निषेधो नियतकालानां न भवति । उक्तं च शार्ङ्गये । सीमंतजातकादीनि प्राशनांतानि यानि वै । कर्तव्यानि न दोषोऽस्ति पंचाननगते गुरौ ॥ उपलक्षणमेतत् । संग्रहे वसिष्ठः । नीचराशिगतो जीवः प्रशस्तः सर्वकर्मसु । नीचे नीचांशकस्त्याज्यो यस्मादंशेषु नीचता || विशेषो मांडव्येनोक्तो देवीपुराणे । मकरस्थो यदा जीवो वर्जयेत्पंचमांशकम् । शेषेष्वपि च भागेषु विवाहः शोभनो मतः ॥ तोडरानंद: । अतिचारे सप्तदिनं वक्रे द्वादशमेव च । नीचस्थितेऽपि वागीशे मासमेकं विवर्जयेत् ॥ ज्योतिर्निबंधे । हरिनीचारिभागेऽपि व्रतोद्वाहादि मंगलम् । न निषिद्धं यदि स्वोच्चे स्वभे वा संस्थितो गुरुः ॥ मघां त्यक्त्वा यदा गच्छेत्फाल्गुनीं च वृहस्पतिः । पुत्रिणी धनिनी कन्या सौभाग्यं सुखमश्नुते । इति । क्वचिदपूर्वतीर्थयात्रायां मौढ्यादिदोषो नास्ति । गोदावर्यां गयायां च श्रीशैले ग्रहणद्वये । सुरासुराणां गुर्वीच मौढ्यदोषो न विद्यते ॥ वायुपुराणे त्रिस्थलीसेतौ । गयायां सर्वकालेषु पिंडं दद्याद्विधानतः । अधिमासे जन्मदिने ह्यस्ते च गुरुशुक्रयोः । न त्यक्तव्यं गया श्राद्धं सिंहस्थे च बृहस्पतौ ॥ अधिमासे सिंहगुरावस्ते च गुरुशुक्रयोः । तीर्थयात्रा न कर्तव्या गयां गोदावरीं विनेति ॥ अथ गुर्वाद्यस्ते यद्वर्ण्यं तद्वक्रगे गुरावतिचारगेऽपि गुरौ वर्ज्यम् । वात्स्यः । यात्रोद्वाहप्रतिष्ठां च गृहचूडाव्रतादिकम् । वर्जयेद्यनतश्चैव जीवे वक्रातिचारगे ॥ अस्यापवादो राजमार्तंडे । वक्रातिचारगे जीवे वर्जयेत्तदनंतरम् | व्रतोद्वाहादि चूडायामष्टाविंशति वास - रान् || दीपिकायाम् । त्रिकोणजायाधनलाभराशी वक्रातिचारेण गुरुः प्रयातः । यदा तदा प्राह शुभं विलनं विवाहपाणिग्रहणं वसिष्ठः ॥ अथ केचिद्गुरुसहिते आदित्ये एकराशिगतौ गुरुसूर्याविति यावत् । गुर्वादित्येऽपि सर्वं शुभकर्म वर्ज्यम् । शौनकः । एकराशिगतौ सूर्यव स्यातां यदा पुनः । व्रतबंधविवाहादि शुभं कर्माखिलं त्यजेत् ॥ अथ केचिद्विश्व
1
1
Aho! Shrutgyanam