________________
शुभाशुभप्रकरणम् ।
१९
अयोग इति । अयोगे क्रकचादौ सति चेत्सुयोगः सिद्धियोगोऽपि स्यात् । तदा एष सिद्धियोगः अयोगफलं निहत्य सिद्धिं तनोति निष्पादयति । मार्तंडः । अयोगः सिद्धियोगश्च द्वावेतौ भवतो यदि । अयोगो हन्यते तत्र सिद्धियोगः प्रवर्तते । परे आचार्याः लग्नशुद्धया कुयोगादिनाशमाहुः । यदाह स एव । यत्र लग्नं विना किंचित्क्रियते शुभसंज्ञकम् । तत्र तेषामयोगानां प्रभावाज्जायते फलम् । अथावश्यककृत्ये कालांतराभावे परिहारमाह । विष्टिपूर्वमिति । विष्टिर्भद्रा सा पूर्वादिर्यस्य विष्टचादिकं मध्याह्नानंतरं शस्तमाहुः । उक्तं च । विष्टिरंगारकश्चैव व्यतीपातः सवैधृतिः । प्रत्यरिर्जन्मनक्षत्रं मध्याह्नात्परतः शुभमिति ॥४२॥ अथ भद्रां शालिन्याह
शुक्ले पूर्वार्धेऽष्टमीपंचदश्योर्भद्वैकादश्यां चतुर्थ्यां परार्धे ॥ कृष्णsत्या स्यात्तृतीयादशम्योः पूर्वे भागे सप्तमीशंभुतिथ्योः ॥ ४३॥
शुक्ल इति ॥ शुक्ले शुक्लपक्षेऽष्टम्यां पूर्णिमायां च पूर्वार्धे भद्रा स्यात् । एकादश्यां चतुर्थ्यां चोत्तरार्धे भद्रा । कृष्णे पक्षे तृतीयायां दशम्यां च अंत्यार्धे उत्तरार्धे । सप्तम्यां शंभुतिथौ चतुर्दश्यां च पूर्वार्धे पूर्वभागे भद्रा स्यात् । भद्रास्वरूपं रत्नमालायाम् । उद्वद्धो
तरेत्यादि ॥ ४३ ॥
अथ चतुर्थ्यादितिथिषु भद्राया मुखपुच्छविभागं शार्दूलविक्रीडितेनाह
॥
पंचद्व्यद्रिकृताष्टरामरसभूयामादिघव्यः शरा विष्टेरास्यमसद्द्वजेंदुरसरामाद्रयश्विवाणान्धिषु यामेष्वत्यघटीत्रयं शुभकरं पुच्छं तथा वासरे विष्टिस्तिथ्यपरार्धजाशुभकरी रात्रौ च पूर्वार्धजा ॥ ४४ ॥
पंचद्रीति ॥ चतुर्थ्यादितिथीनां पंचादिप्रहरेषु आदिघव्यः शराः पंचसंख्या विष्टेर्भद्राया आस्यं मुखम् । यथा । चतुर्थ्याः पंचमप्रहरे आदिभूताः पंच घट्यो भद्रामुखम् । एवमष्टम्यां द्वितीयप्रहरे एकादश्यां सप्तमप्रहरे पूर्णिमायां चतुर्थप्रहरे तृतीयायामष्टमे सप्तम्यां तृतीये दशम्यां षष्ठे चतुर्दश्यां प्रथमे प्रहरे भद्रामुखं स्यात् तदसत् अशुभमित्यर्थः । अथ पुनश्चतुर्थ्यादितिथीनां क्रमेण गर्जेद्वित्यादिप्रहरेषु अत्यं अंते भवं घटीत्रयं पुच्छसंज्ञ तच्छुभकरम् । यथा । चतुर्थ्या अष्टमप्रहरस्यात्यघटीत्रयं भद्रापुच्छम् । एवमष्टम्यादिषु प्रथमादिप्रहरस्यांत्यघटीत्रयं पुच्छं ज्ञेयम् । तत्र भद्राकर्माणि । वसिष्ठः । वधबंधविषायस्त्रच्छेदनोच्चाटनादि यत् । तुरंगमहिषोष्ट्रादि कर्म विष्टयां तु सिद्धयति ॥ अंगविभागः कश्यपसंहितायाम् । मुखे पंच गले त्वेका वक्षस्येकादश स्मृताः । नाभौ चतस्त्रः षट् कव्यां तिस्रः पुच्छ्रे तु नाडिकाः ॥ कार्यहानिर्मुखे मृत्युर्गले वक्षसि निःस्वता । कव्यामुन्मत्तता
Aho! Shrutgyanam