________________
शुभाशुभप्रकरणम् । भवति । यथा । द्वादशी रविवारे दग्धा सोमे एकादशी भौमे पंचमी बुधे तृतीया गुरौ षष्ठी शुक्रेऽष्टमी शनौ नवमी । उक्तं च नारदेन । एकादशी चंदुवारे द्वादशी चार्कवासरे । षष्ठी बृहस्पतेवीरे तृतीया बुधवासरे ॥ अष्टमी शुक्रवारे च नवमी शनिवासरे । पंचमी भौमवारे च दग्धयोगाः प्रकीर्तिताः ॥ अथ विषयोगाः ॥ वेदेति ॥ चतुर्थ्यादितिथयोऽर्कादिवारेषु विषाख्या भवति । यथा । रवौ चतुर्थी विषाख्या | चंद्रे षष्ठी भौमे सप्तमी बुधे द्वितीया । बुधे भद्रारूपः सिद्धियोगस्तु सप्तमीद्वादश्योश्चरितार्थः । एवं नवमीशन्यादावपि । गुरावष्टमी शुक्र नवमी शनौ सप्तमी । तथा च गुरुः । षष्ठी शशांके नवमी च शुके बुधे द्वितीया तपने चतुर्थी । जीवेऽष्टमी सौरिकुजेऽह्नि सप्तमी योगा विषाख्याः कुलनाशनाः स्युः ॥ अथ हुताशनाख्याः ॥ सूर्यागेति । द्वादश्यादितिथयः सूर्यादिवारेषु हुताशनाख्याः स्युः । यथा रवौ द्वादशी सोमे षष्ठी भौमे सप्तमी बुधेऽष्टमी गुरौ नवमी शुक्रे दशमी शनावेकादशी । वसिष्ठः । सप्तषष्ठ्यादितिथयः सोमवारादिभिर्युताः । अग्निजिताः सप्त योगा मंगलेप्वतिगर्हिताः ॥ अथ यमघंटाः । मघाविशाखादिनक्षत्राणि रविवारादिषु यमघंटसंज्ञानि स्युः । यथा। अर्कवारे मघा यमघंट एवं सोमवारे विशाखा इत्यादि । गर्गः । मघा विशाखा आर्द्रा च मूलमक्षं च कृत्तिका । रोहिणी हस्त इत्युक्ता यमघंटाः क्रमाद्रवेः ॥ एते दग्धादियोगाः शुभे विवाहादिकायें वाः । गमने तु यात्रायामवश्यं वाः । एषामपवादो वसिष्ठेनोक्तः। दिवा मृत्युप्रदाः पापदोषास्त्वेते न रात्रिषु । शुभकायें प्रसूतौ च सर्वदा परिवर्जयेदिति ॥ आवश्यककृत्ये दीपिकायाम् । यमघंटे त्यजेदष्टौ मृत्यौ द्वादश नाडिका इति । अन्येषां पापयोगानां मध्याह्नात्परतः शुभमिति ॥ ८ ॥९॥ अथ चैत्रादिमासे शून्यतिथीः शार्दूलविक्रीडितेनार्धानुष्टुभाहभाद्रे चंद्रदृशौ नभस्यनलनेत्रे माधवे द्वादशी पौषे वेदशरा इषे दश शिवा मार्गेऽद्रिनागा मधौ ॥ गोष्टौ चोभयपक्षगाश्च तिथयः शून्या बुधैः कीर्तिता ऊर्जाषाढतपस्यशुक्रतपसां कृष्णे शरांगाब्धयः॥ १० ॥
शक्राः पंच सिते शकाव्यग्निविश्वरसाः क्रमात् ॥ भाद्र इति । शका इति च ॥ भाद्रपदादिश्लोकोक्तमासेषु चंद्रदृशौ प्रतिपहितीये इत्यादिक्रमोक्ततिथय उभयपक्षगाः शुकुकृष्णपक्षगताः शून्यसंज्ञका बुधैः कीर्तिताः कथिताः । यथा । भाद्रपदे प्रतिपहितीये उभयपक्षे शून्ये । एवं नभसि श्रावणे उभयपक्षे तृतीयाद्वितीये शून्ये इत्यादि । अनुक्तमासानामूर्जाषाढतपस्यशुक्रतपसां कार्तिकाषाढज्येष्ठफाल्गुनमाघानां कृष्णपक्षे क्रमेण शरांगाब्धयः शक्राः पंच एतास्तिथयः शून्याः। यथा । कार्तिककप्णे पंचमी शून्या एवमाषाढकृष्णे षष्ठी फाल्गुनकृष्णे चतुर्थी ज्येष्ठकृष्ण चतुर्दशी माघ
Aho ! Shrutgyanam