________________
मुहूर्तचिंतामणौ अथ पातदोषं पथ्यार्ययाह
हर्षणवैधृतिसाध्यव्यतिपातकगंडशलयोगानाम् ॥
अंते यन्नक्षत्रं पातेन निपातितं तत्स्यात् ॥ ६०॥ हर्षणोति ॥ व्यतीपातक इति स्वार्थे कः हर्षणेत्यादि षड् योगानामते यच्चंद्रनक्षत्रं भवेत् तत्पातेन चंडीशचंडायुधाख्येन निपातितं स्यात् ॥ ६ ॥ __ अथ क्रांतिसाम्यापरपर्यायं महापातदोषं शालिन्याहपंचास्याजौ गोमृगौ तौलिकुंभौ कन्यामीनौ कळली चापयुग्मे ॥ तत्रान्योन्यं चंद्रभान्वोनिरुक्तं क्रांतेः साम्यं नो शुभं मंगलेषु ॥६१॥
पंचास्येति ॥ पंचास्याजौ सिंहमेषौ अन्ये प्रसिद्धाः एषु राशियुग्मेषु पाठक्रमण व्युत्क्रमणावस्थितयोश्चंद्रभान्वोः क्रांतिसाम्यं निरुक्तं तन्मंगलेषु नो शुभं स्यात् । अनेन क्रांतिसाम्यसभवमानं सूचितम् । तदानयनं सूर्यसिद्धांताद्रामविनोदाहा स्पष्टं ज्ञेयम् ॥ ६१ ॥
अथ खार्जूरदोषं सुबोधमिंद्रवज्रयाहव्याघातगंडव्यतिपातपूर्वशूलांत्यवज्र परिघातिगंडे ॥ योगे विरुद्ध त्वभिजित्समेतः खार्जूरमर्काद्विषमे शशी चेत्॥१२॥ व्याघातेति ॥ अंत्यो वैधृतिः यस्मिन् दिने व्याघातादिके विरुद्धे दुष्टे योगे सति अर्कादर्कनक्षत्रात् शशी चंद्रोऽभिजित्समेतो विषमे विषमसंख्याके नक्षत्रे स्यात्तदा खाराख्यो दोषः स्यात् । यदा समे स्यात्तदा न दोष इत्यर्थः । एकार्गलो दृष्टिपातश्चाभिजिद्रहितानि वै इति कश्यपेनात्राभिजिद्गणना निषिद्धा केशवार्कत्रिविक्रमादिभिरंगीकतेति उ. भयवचनप्रामाण्याद्विकल्पः ॥ ६२ ॥
अथोपग्रहदोषमुपेंद्रवज्रयाहशराष्टदिक्शक्रनगातिधृत्यस्तिथिधृतिश्च प्रकृतेश्च पंच ॥ उपग्रहाः सूर्यभतोऽब्जताराः शुभा न देशे कुरुबाह्निकानाम् ॥६॥
शराष्टेति ॥ सूर्यभतः सूर्याक्रांतनक्षत्रादब्जताराचंद्रनक्षत्राणि पंचाष्टदशचतुर्दशसतैकोनविंशतिः पंचदशाष्टादशैकविंशतिद्वाविंशतित्रयोविंशतिचतुर्विंशतिपंचविंशतिसंख्याश्चेत् स्युस्तदा उपग्रहनामका दोषाः स्युः । प्रकृतिरेकविंशतिः एषां देशभेदेन परिहारमाह । शुभा नेति । कुरुदेशे बाल्हिकदेशे शुभा न ॥ ६३ ॥
१ एकार्गलाख्यो ह्यभिजित्समेतो दोष: शशी चेद्विषमर्भगोऽर्कादित्यपि क्वचित्पाठः।
Aho ! Shrutgyanam